SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्राकृतस्तोत्रप्रकाशः ॥ श्रीमुनिसुव्रतस्वामिचैत्यवन्दनम् ॥ ॥ वंशस्थवृत्तम् ॥ तिलोयभव्वच्चियपायपंकयं भवण्णवे पोयनिहं महेसरं । पसत्थपुण्णोदयरूवभासुरं, सया थुणेमो मुणिसुव्वयाहिवं ॥१॥ जरुब्भवंताहिविहीणमुत्तियं, कसायदावोवसमंबुसंनिहं । निरीहसज्झाणविसिट्ठगोयरं, भएम भावा पहुकुम्मछणं ॥२॥ अणुत्तरज्झाणविलद्धकेवलं, विमोहभावण्णियदिण्णदेसणं । परत्थसंपाइयभव्वनिव्वुइं, णमेम भावा पउमावईसुयं ॥३॥ ॥ श्रीनमिनाथचैत्यवन्दनम् ॥ ॥ दोधकवृत्तम् ॥ उत्तममंगलगेहमुहज्जं, कोमलहत्थपओयसुहंगं । लक्खणराइयपायभयंतं, झाअम णीलकयंकणमीसं ॥१॥ कामदवंबुपवाहसुहच्चं, नासियदुद्रुकसायसुहच्छि । मोहवियारणपच्चलसिक्खं, वंदम मोययमुत्तिणमीसं ॥२॥ केवलनाणपयासियतत्तं, तत्तपइट्ठियसासणदीवं । सिद्धिसणायणसत्थपसत्थं, पूअम भद्दयतित्थणमीसं ॥३॥ ॥ श्रीनेमिनाथचैत्यवन्दनम् ॥ ॥ शिखरिणीवृत्तम् ॥ २११ महासीलाणंदामियजलहितिण्णाणललियं, तिलोईभव्वोहाहिलसियपयाणामरयरुं । पसण्णस्सं देविंदमउडविघट्टंहिजलयं, थुणेमो सब्भावा पवरविहिणा नेमिणियं ॥१॥ जणुच्छाहद्विदुं हरिकयथुइं जस्स चवणं, कयं जम्मे जेणं निहिलदुहदारिद्ददलणं । वयं लायं णच्चा भवसुहमणंताहिकलियं, सिवादेवीपुत्तं भअमु सइ तं नेमिजिणयं ॥२॥ सुहज्झाणालीणं पवरसमयं वीयममयं विसालाहिव्वाहिप्पउरभवसिंधुप्पवहणं । महासेलेसीसाहियपरमनिव्वाणनिलयं, पमोया वंदेमो नियगुणरई नेमिजिणयं ॥३॥ ॥ श्रीपार्श्वनाथचैत्यवन्दनम् ॥ ॥ मन्दाक्रान्तावृत्तम् ॥ णेत्ताणंदं पयइसुहगं संतमुद्दप्पदिप्पं, जोगिज्ज्ञेयं तियसमहियं हिज्जमिट्ठत्थलक्खं । तित्थाहीसं विजियमयणं सिद्धिवल्लीपओयं, झाएमो मो प्पवरविहिणा पंजली पासनाहं ॥१॥
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy