SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ प्राकृतस्तोत्रप्रकाशः २०७ मोणावलंबमणपज्जवनाणदक्खं, झाणंतरीयखणसाहियकेवलद्धि । इक्कारसीइ वरकत्तियकिण्हपक्खे, सिद्धं थुणामि विहिणा धररायपुत्ते ॥२॥ देहाउकम्मपरभावविहीणभावं, दीवोवमाइवरसिद्धिनिवासठाणं । भव्वप्पणिज्जगुणरंगरइप्पसण्णं, पोम्मप्पहं पणिवयामि मुया सया हं ॥३॥ ॥ श्रीसुपार्श्वनाथचैत्यवन्दनम् ॥ || भुजङ्गप्रयातवृत्तम् ॥ तिलोईसमच्चंहिपाहोयमीसं, जणाणंदणिज्जस्सरूवं जिणेसं । पसण्णाणणं मेरुधीरं सया हं, सुपासेसरं सव्वया संथुणामो ॥१॥ सुहण्णेयवाणीपदिण्णप्पबोहं, सुरिंदामरप्पेच्छणिज्जस्सरूवं । महासुक्खजीवाउसिक्खापदाणं, महासेणपुत्तं सरेमो विणोया ॥२॥ तिभागूणदेहत्तसिद्धिप्पमोयं, जरारोगहीणं निरूविस्सहावं । अणंगढुहं संगयाणंगयत्तं, महासेणपुत्तं भयामो प्पहाए ॥३॥ करीअ त्थुइं जस्स देविंदसेढी, कया सेवणा निणियाणस्सहावा । पदेएऽविलंबं परानंदसुक्खं, महासेणपुत्तं समच्चेम भावा ॥४॥ ॥ श्रीचन्द्रप्रभस्वामिचैत्यवन्दनम् ॥ || स्रग्विणीवृत्तम् ॥ भव्वपरिपूयणिज्जंहिजुम्मंबुयं, हिट्ठदेविंदसुरविंदकयसंथुई । सच्चमोयप्पयं जम्मकल्लाणगे, चंदचिंधं नवेमो जिणाहीसरं ॥१॥ सिट्ठपुण्णोदयं सम्ममोयावहं, सव्वजीवोण्णइप्पट्ठसंदेसणं । जीवलोयत्थभव्वोहसंसारियं, देवचंदप्पहं लक्खणादारयं ॥२॥ झाणसंदड्डकम्मावलि मुत्तियं, सत्तुमित्ते समं सम्मयं कामयं । कामयं वीयरागत्तमोयण्णियं, संथुणामो सया सामिचंदप्पहं ॥३॥ ॥ श्रीसुविधिनाथचैत्यवन्दनम् ॥ ॥ वैतालीयवृत्तम् ॥ कुसलद्धिनिसायराणणं, हरिदेवोहसमच्चियक्कम । मयरंकमुदारभावणं, सुविहिं तित्थयरं नमामि हं ॥१॥ समयंबुहिमिट्ठदायगं, गयमायं विमयं पमोययं । विकलंकचरित्तधारगं, सुविहिं तित्थयरं सरामि हं ॥२॥
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy