SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्राकृतस्तोत्रप्रकाशः २०५ परममुत्तिनियाणसुदंसणं, विमलनाणमणंतसुहप्पयं । असमसत्तिहरं चरणं तवो, नवपयाइ सरेमि सया मुया ॥२॥ परमतत्तमिणं जिणसासणे, परममंगलमिट्ठसुरद्रुमं । वियडरोगपराभवनासणं, इह परत्थ तओ थिरसंपया ॥३॥ नवपयस्सरणं भवसायरे, पवहणं दहणं दुरिइंधणे । सइ थुणंति य तं हरिसेण जे, सवइ मुत्तिपयं विलहंति ते ॥४॥ इय विआरिअ वंदणपूयणं, सुविहिणा पकुणंतु सयासया । नरभवो सहलो हवए जओ, नवपयाइ मिलंतु भवे भवे ॥५॥ ॥ श्रीसिद्धगिरिमण्डन-श्रीआदिनाथचैत्यवन्दनम् ॥ ॥ उपजातिवृत्तम् ॥ निवाइमं वासवपुज्जपायं, सिद्धायलत्थं वरनाहिपुत्तं । सप्पुण्णलब्भाइसयड्ढदेहं, णिच्चं नमामो मरुदेवनाहं ॥१॥ लोहिच्चतालज्झयढंकरायं, कोडीनिवासस्थभगीरहेसं । सत्तुंजएसं विमलायलेसं, सरामि सब्बाहुबलीसमिटुं ।।२।। वरे कयंबे तह सिद्धराए, पुण्णस्सएसं च महाबलेसं । कल्लाणगे रेवयपुंडरीए, वंदामि तं मंडणमाइनाहं ॥३॥ सुहे सहस्संबुयसिद्धखित्ते, पुण्णोहसामि दढसत्तिदेवं । महप्पहावाइसयाइजुत्तं, जिणाहिवं तं पणमामि णिच्चं ॥४॥ तुल्लं परं जस्स तिलोयमझे, तित्थं न देवासुरवंदणिज्जं । तत्थावयंसं गयरागदोसं, थुणामि भव्वाइमतित्थनाहं ॥५॥ ॥ श्रीअजितनाथचैत्यवन्दनम् ॥ ॥ मालिनीवृत्तम् ॥ विगयसयलदोसं पुण्णसंपत्तिगेहं, पसमसुहनियाणं सव्वया सुद्धदेहं । विगलियभवचक्कं भव्वपाहोयभाj, अजियजिणवरिंदं भावजुत्ता णमेमो ॥१॥ अमरवइनरिंदोहथुयं पूयणिज्जं, तिजयविइयनामं तित्थनाहं सरेमो । भवियणहियवायं पुज्जपायारविंदं, पसमनिहिमुहज्जं विस्सनाहं थुणेमो ॥२।। अहियविमलसुक्कज्झाणजोइस्सरूवं, पयडियनिहिलत्थत्थोमसच्चस्सरूवं । सयलहिययजोगक्खेमकज्जप्पवीणं, अजियजिणयदेवं हं नमामि प्पहाए ॥३॥
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy