SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ स्तोत्रभानुः १२९ ॥ ३. पञ्चजिनस्तुतयः ॥ ॥ श्रीआदिनाथस्तुतिः ॥ ऐक्ष्वाक ! नाभिज ! जिताखिलमोहवीर !, तीर्थङ्करादिम ! शमामृतसागरेन्दो ! | आद्यासुरामरनराधिपसेव्यमान !, श्रीवीतराग ! वृषभाङ्क ! सदा स्तुवे त्वाम् ॥१॥ (वसन्ततिलका) जन्मार्णवप्रवरपोतक इष्टदायी, कन्दर्प्पपावकपयोऽचलमुक्तिभर्त्ता । मिथ्यात्विघूकभविकोत्पलसप्तसप्ति- जयाज्जिनेन्द्रनिकरः सुरमौलिनम्यः ॥२॥ मोक्षाय लुब्धतरविष्टपदेहिचित्तं न्याय्यं सदा जिनवराननसुप्रसूतम् । जैनागमं सकलदोषतमस्तमोऽरिं, विश्वात्मशर्मजलधीन्दुमहं स्तवीमि ||३|| गन्त्री सदा गगनमाप्तमहासुऋद्धिः, श्रीसङ्घविघ्नभरकोकनदे हिमानी । तार्थ्यासना सुखकरी सदभिप्रणम्या, चक्रेश्वरी जयतु नित्यमपारशक्ति: ॥४॥ ॥ श्रीशान्तिनाथस्तुतिः ॥ नृत्यद्देवाङ्गनौघैरचलितमनसं कर्मदुष्टारिवीरं, व्याप्तज्ञानार्कभासं सकलजगति तं विश्वभव्यानवन्तम् । योग्यक्षेन्दुं जिनेन्द्रं कुशलजलनिधिं विश्वसेनाङ्गजातं, शान्तिव्रातं धरन्तं सुरनृपतिपतिं स्तौम्यहं शान्तिनाथम् ॥१॥ (स्रग्धरा) नित्यं नाभेयमीडेऽजितसुमतिजिनौ सम्भवानन्तमल्लीन्, श्रेयोदं नन्दनं तं ससुविधिविमलं पद्मचन्द्र सुपार्श्वम् । श्रेयांसं शीतलेशं प्रशमरसनिधिं वासुपूज्यारकुन्थून्, धर्मं शान्ति च नेमिं जिनमुकुटनमिं सुव्रतं पार्श्ववीरौ ॥२॥ श्रेयोवृन्दं ददाति प्रभवभयभरं हन्ति कामप्रदात्री, हर्षव्रातं प्रदत्ते भवशिखिपतितप्राणधारिव्रजेभ्यः । मुक्त्यम्भोजं प्रसूते भविकशिवतरुं सर्वदा सिञ्चते या, साऽर्हद्वाण्यम्बुमाला प्रसरतु सततं गाढपारा त्रिलोक्याम् ॥३॥ या विघ्नौघप्रहन्त्री प्रगुणगणवती हेमदीसिं हरन्ती, सेव्यश्रीशान्तिनाथा निखिलजनमवन्त्यर्हदाज्ञां धरन्ती । इष्टार्थं पूरयन्ती सकलसुखकरी शर्मवल्लिर्विशाला, सा निर्वाणी प्रदत्तां शुभमतिभविने श्रेष्ठमानन्दवारम् ॥४॥
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy