SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ नूतनस्तोत्रसङ्ग्रहः १०९ ॥ ११. श्रीशान्तिनाथ-चैत्यवन्दनम् (प्राकृतम् ) ॥ सिद्धं पबुद्धजगसव्वपयत्थसत्थं, देवासुरिन्दनरनाहमयूरमेहं । दुव्वाइसल्लहणणं जगभाणुकप्पं, तेलुक्कसन्तिजणणं पणमामि सन्ति ॥१॥ इत्थिप्पसङ्गरहियं सयलत्थमुक्कं, देविन्दसेवियपयं परमिट्ठिमुक्खं । नीसेसमङ्गलघरं मियलच्छसोहं, तेलुक्कसन्तिजणणं पणमामि सन्ति ॥२॥ संसारतावपरिपीडियसन्तिनीरं, कोहाइट्ठरिवूचक्कविणासचक्कं । धीरं महिन्दमहियं करुणासमुदं, तेलुक्कसन्तिजणणं पणमामि सन्ति ॥३॥ निव्वाणदाणनिउणं गयसव्वदोसं, पोतत्तजच्चवरहेमसरीरकन्ति । दालिद्दनिब्भरविणासगमत्तमुक्खं, तेलुक्कसन्तिजणणं पणमामि सन्ति ॥४॥ धम्मत्थिणं सुहकर कयकिच्चमीसं, नीसेसदुक्खहरणं पुरिसाण मुक्खं । सन्तिन्दियं मयणमाणविणासमेगं, तेलुक्कसन्तिजणणं पणमामि सन्ति ।।५।। ॥ श्रीस्तम्भनपार्श्व-चैत्यवन्दनम् (प्राकृतम् ) ॥ देविन्दसेढिपरिपूइयपायजुग्गं, दुव्वज्झबज्झसमयं घणकम्ममुक्कं । अक्खीणकेवलविलोकियसव्वभावं, पासं णमामि सइ थंभणपट्टणत्थं ॥१॥ सद्धम्मकप्पतरुवड्डणवारिवाहं, तेलुक्कजन्तुगणवंछियपारिजायं । एकन्तसन्तपयसंठियमिद्धरूवं, पासं णमामि सइ थंभणपट्टणत्थं ॥२॥ निज्जामगं जिणवरं जगसत्थवाहं, सप्पाडिहेरकलियं कयधम्मबोहं । तेलुकमाणवविबोहविहाणदक्खं, पासं णमामि सइ थंभणपट्टणत्थं ॥३॥ नागिन्दलच्छसमलङियपायपोम्मं, वाराणसीपसियकित्तिभरं जिणेसं । संसारसायरतरण्डममच्चपुज्जं, पासं णमामि सइ थंभणपट्टणत्थं ॥४॥ विद्धत्थविग्घनिगरं गुणवारिणाहं, सव्वोवसग्गरहियं गयसव्वकामं । कम्मट्टपायवविणासणकुंजरिन्द, पासं णमामि सइ थंभणपट्टणत्थं ॥५।।
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy