SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ नूतनस्तोत्रसङ्ग्रहः नित्योदयः प्रास्ततमःकलापो, गीर्वाणचक्रार्चितपादपद्मः । कल्याणकृच्छूकरलाञ्छनोऽसौ, भद्राय भूयात् कृतवर्मसूनुः ॥१३॥ त्रैलोक्यनाथाय जिनेश्वराय, श्रीसिंहसेनाधिपगात्रजाय । योगीन्द्रवन्द्याय जितेन्द्रियाय, विध्वस्तकामाय नमोऽस्तु तस्मै ॥१४॥ श्रीभानुवंशार्णववृद्धिचन्द्रं, पूर्णेन्दुबिम्बोपमशान्तवक्त्रम् । आदित्यवर्णं करुणानिधानं, श्रीधर्मनाथं नमताघनाशम् ॥१५।। शान्ताखिलाक्षप्रकरोऽस्तमानः, शान्त्यम्बुधिः शान्तिकरो जिनेशः । विध्वस्तकर्मा मृगलाञ्छनोऽयं, श्रीशान्तिनाथो भवताच्छिवाय ॥१६।। सद्धर्ममार्गोपदिशे जिनाय, पापापहाराय महोदयाय । दुष्टाष्टकर्मारिविनाशनाय, श्रीकुन्थुनाथाय नमो हिताय ॥१७।। निर्दग्धकामाङ्करमस्तदोषं, विश्वत्रयासेवितपादपद्मम् । विश्वारविन्दप्रविकाशसूर्य, वन्देऽरनाथं जितमोहमल्लम् ॥१८॥ संसारभीष्मानलतापतोयं, भव्याङ्गिनां हृन्मलशोधनाम्बु । विश्वाङ्गिचेतोऽभिमतामरागः, श्रीमल्लिनाथो जयति प्रकामम् ॥१९।। तेजोनिधानाय जिनोत्तमाय, श्रेयोनिवासाय जितेन्द्रियाय । भव्यव्रजान्तर्मलशोधनाय, तस्मै नमः श्रीमुनिसुव्रताय ॥२०॥ लोकत्रयाशेषपदार्थसार्थ-प्रकाशनाहर्मणयेऽनघाय । प्रोद्दीप्तकल्याणसमप्रभाय, नमोऽस्तु तस्मै नमये जिनाय ॥२१॥ दुर्वादिमत्तेभमृगेश्वराय, कैवल्यलक्ष्मीपरिभूषिताय । नूनाम्बुवाहप्रतिमाङ्गभासे, श्रीनेमिनाथाय नमोऽस्तु नित्यम् ॥२२॥ स्वात्मोपकाराय च यो ह्यनेकान्, घोरान् विषेहे कमठोपसर्गान् । निधिर्महिम्नां प्रणतामरस्तं, श्रीपार्श्वनाथं भजत त्रिसन्ध्यम् ॥२३।। संमोहनिद्राहरणप्रभातं, दीप्यत्प्रतापं हरिणेशचिह्नम् । सिद्धार्थधात्रीशकुलावतंसं, श्रीवर्द्धमानं नितरां नमामि ॥२४॥ R
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy