SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ विषय: अपत्ये इज् (इ) प्रत्ययविधानम् । अपत्ये अज् (अ) प्रत्ययविधानम् । अपत्ये यञ् (-य) प्रत्ययविधानम् । अपत्ये यञ् (य) प्रत्ययलुब्विधानम् । अपत्ये आयन्य (आयन्य) प्रत्ययविधानम् । अपत्ये आयनञ् (-आयन)प्रत्ययविधानम् । अपत्ये आयनण् (-आयन) प्रत्ययविधानम् । अपत्ये एयण् (एव) प्रत्ययविधानम् । अपत्ये गैर ( - ऐर) प्रत्ययविधानम् । अपत्ये एरण (-एर) प्रत्ययविधानम् । अपत्ये णार (-आर) प्रत्ययविधानम् । अपत्ये एयञ् (एय) प्रत्ययविधानम् । अपत्ये डकण (इक) प्रत्ययविधानम् । अपत्ये ण (- अ) प्रत्ययविधानम् । अपत्ये व्यप्रत्ययविधानम् । अपत्ये ईयप्रत्ययविधानम् । अपत्ये डेयण् (- एय) प्रत्ययविधानम् । अपत्ये ईयण (ई) प्रत्ययविधानम् । अपत्ये यप्रत्ययविधानम् । अपत्ये इयप्रत्ययविधानम् । अपत्ये ईनप्रत्ययविधानम् । अपत्ये एयकञ् (-एयक) प्रत्ययविधानम् । अपत्ये ईन ( ईन) प्रत्ययविधानम् । अपत्ये ज्य (य) प्रत्ययविधानम् । अपत्ये आयनिञ् (-आयनि) प्रत्ययविधानम् । अपत्ये यायनिञ् (-यायनि) प्रत्ययविधानम् । अपत्ये आयनिप्रत्ययविधानम् । । अपत्ये यणू (य) प्रत्ययविधानम् । द्रिसंशकादिप्रत्ययत्नविधानम् । VIII सूत्राङ्कः ६ १ ३१-६ ११३८, ६ १ १०२ ६।१।११७ ६ १ ३९-६ १४१, ६ १ ९९, ६|१|११४, ६।१।११५ ६|१|४२-६|१|४५ ६|१|४६ ६|१|४७ ६|१|४८- ६।११५२ ६|१|५३ - ६ १५९ ६ १६९-६ १७८, ६ १ ८५, ६।११९८ ६ १७९ ६ ११८०, ६ ११८१ ६ १ ८१, ६ १ ८२ ६ ११८३-६ ११८५ ६ १ ८६, ६ १८७, ६ १ १०५, ६|१|१०६ ६ १ ८७, ६ १ १०४ ६ ११८८ ६।१।८९, ६।१।१०६ ६ १९० ६१९० ६।१।९१, ६ १ ९२, ६ १ ९४, ६ १९७ ६ १९३ ६।१।९६ ६ १९७ ६।१।९९ ६|१|१०० - ६।१।१०२, ६।१।११८ ६।१।१०३, ६ १ १०४, ६ १ १०७ ६|१|१०९ - ६ १ ११२ ६|१|१०८ ६|१|११३ ६|१|११९ ६|१|१२०-६|१|१३४ पत्राङ्कः २१-२७, ६३ ७६ २८, ६१, ७३, ७४ ३०-३४ ३५ ३५ ३६-३८ ३८-४२ ४९-५३, ५६, ६१ ५३ ५४ ५४ ५५ ५६, ५७, ६५, ६६ ५७, ६५ ५७ ५८, ६६ ५८ ५८ ५८, ५९, ६१ ५९ ६० ६१ ६१ ६२, ६३, ७८ ६४, ६५, ६७ ६८-७१ ६८ ७२ ८० ८१-९८ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 Mukhpage 1st Proof 14-11-2013 / 2nd 17-11-2013 [VIII]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy