SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । आ । देवदत्ताया अपत्यं दैवदत्तः । मानुषी - [ दैवदत्तः ] देवदत्त 'आत्' (२|४|१८) आप्प्र० [ सौदर्शन: ] शोभनं दर्शनं यस्याः सा = सुदर्शना । सुदर्शनाया अपत्यं = सौदर्शनः । [ सौतार: ] शोधना तारा कनीनिका यस्याः सा = सुतारा, तस्या अपत्यं सौतारः । । - [ स्वायम्प्रभः ] स्वयं - आत्मना प्रकर्षेण भातीति स्वयम्प्रभा 'आतो डोऽहवा वा म' (५१११७६) प्र० अ । 'डित्यन्त्यस्वरादेः' (२२११११८) आलुक् । 'आत्' (२|४|१८) आप्प्रआ स्वयम्प्रभाया अपत्यं = स्वायम्प्रभः । ४८ = [ चैन्तित: ] 'चितुण् स्मृत्याम् ' (१६४५) चित् । 'उदित: स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० → इ । चिन्त्यते स्म । 'त क्तवतू' (५|१|१७४) क्तप्र० त । स्ताद्यशितोऽत्रोणादेरिट्' (४१४३२) इट् इ 'णेरनिटि' (४३।८३) णिच्लुक । चिन्तिताया अपत्यं चैन्तितः । अनेन अण्प्र० अ । 'वृद्धि: स्वरे०' (७७४११) वृ० ऐ। 'अवर्णैवर्णस्य' (७|४|६८) आलुक् । → । = [ शैक्षितः ] 'शिक्षि विद्योपादाने (८७९) शिक्ष् । शिक्षते स्म । 'क्त 'स्ताद्यशितोऽत्रोणादेरिट्' (४१४३२) इट् । 'आत्' (२२४|१८) आप्प्र० आ अण्प्र० अ वृद्धि: स्वरे०' (४१) वृ० ऐ। 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । तवतू' (५|१|१७४) प्र० त । शिक्षिताया अपत्यं शैक्षितः । अनेन दैवदत्त इति अदोरेवेति सावधारणव्याख्यानात् या नित्यं दुसंज्ञा सैवात्र गृह्यते, न 'संज्ञा दुब' (६/११६) इति वैकल्पिकी, तेन दे(दै)वदत्त इत्यादि सिद्धम्, अन्यथा सन्देहः स्यात् । अत एव व्यावृत्त्युदाहरणे नित्या दुसंज्ञा उदाहृता । [ चान्द्रभागेय: ] चन्द्रस्य - पर्वतस्य भागः = चन्द्रभागः । चन्द्रभागादागता । 'तत आगते' ( ६ |३ | १४९) अण्प्र० → अ वृद्धिः स्वरेष्वादेर्जिगति०' (७|४|१) वृ० आ 'अवर्णेवर्णस्य (७|४|६८) अवर्णस्य लुक्। 'नवा शोणादेः' (२।४।३१) ङीव । चान्द्रभाग्याः चान्द्रभागाया वा अपत्यं चान्द्रभागेयः 'याप्त्यूङ: ' ( ६ १३७०) एयण्प्र० → एय वृद्धिः स्वरे०' (७१४१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य ङीर्वा = । इवर्णस्य च लुक् । [ वासवदत्तेयः ] वासवदत्ताया अपत्यम् । 'याप्त्यूड' (६।१।७०) एयण्प्र० वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । - = [ सौपर्णेयः ] सुपर्ण्याः सुपर्णाया वा अपत्यं = सौपर्णेयः । 'ङ्याप्त्यूङ: ' ( ६।१।७०) एयण्प्र० एय । वृद्धिः स्वरे०' (७|४|१) वृ० औ । 'अवर्णेवर्णस्य' (७|४|६८ ) ई - आलुक् । पीला साल्वा मण्डूकाद्वा ।। ६।१२६८ || एय वृद्धिः स्वरे०' (७७४१) [ वैनतेयः] विनताया अपत्यं वैनतेयः 'ड्याप्त्यूड' (६।१।७०) एयण्प्र० एय वृद्धिः स्वरे०' (७४१) वृ० ऐ। 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । सुपर्णा विनताशब्दयोरेक एवार्थस्तत्कथं देव्याविति द्विवचनम् ? उच्यते - शब्दभेदादर्थभेदो भवतीत्याश्रयणात् । । = । [ शौभनेयः] शोभना शोभनाया अपत्यं शौभनेयः । द्विस्वरादनद्या:' (६।११७१) एयण्प्र० एव वृद्धिः स्वरे०' (७|४|१) वृ० औ । 'अवर्णवर्णस्य' (७|४|६८) आलुक् । शोभनाशब्दो नद्यां म (मा) नुष्यां च वर्तते, न तु नामधेयत्वेन गुणशब्दत्वात् ॥छ। [ पीलासाल्वामण्डूकात् ] पीला च साल्वा च मण्डूकक्ष = पीलासाल्वामण्डूकम्, तस्मात् । [ वा ] वा प्रथमा सि ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy