SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ३८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । भरद्वाजः । 'कर्मणोऽण' (५।१।७२) अण्प्र० । 'णेरनिटि' (४।३।८३) णिच्लुक् । भा(भ)रद्वाजस्यापत्यं वृद्धमात्रेयः । अनेन आयनप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । [शापिः] शप । शपस्यापत्यं वृद्धम् । बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'अवर्णेवणेस्य' (७।४।६८) अलुक् । [भारद्वाजः] भरद्वाजस्यापत्यं वृद्धम् । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ॥छ।।। भर्गात् गर्ते ॥ ६१।५१ ॥ [भत्] भर्ग पञ्चमी ङसि । [त्रैगर्ते ] तिस्त्रो गर्ता यस्य सः = त्रिगर्त्तः । त्रिगर्त्तस्यापत्यं = त्रैगर्त्तः । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्, तस्मिन् । [भार्गायणस्वैगर्त्तश्चेत् ] भर्ग । भर्गस्यापत्यं वृद्धं = भार्गायणः । अनेन आयनप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । [भार्गिः] भर्गस्यापत्यम् । बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ॥छ।। आत्रेयाद् भारद्वाजे ॥ ६।१।५२ ॥ [आत्रेयात्] अत्रि । अत्रेरपत्यम् = आत्रेयः । 'इतोऽनिञः' (६।११७२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) इलुक्, तस्मात् । [भारद्वाजे] भरद्वाजस्यापत्यं वृद्धम् = भारद्वाजः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक्, तस्मिन् । [आत्रेयायणो भारद्वाजो युवा] अत्रि । अत्रेरपत्यं वृद्धम् । 'इतोऽनिञः' (६।१।७२) एयणप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । आत्रेयस्यापत्यं युवा = आत्रेयायणः । अनेन आयनप्र० → आयन । [आत्रेयोऽन्यः] आत्रेय । आत्रेयस्यापत्यम् । + 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'जिदार्षादणिोः ' (६।१।१४०) इञ्लुप् । अन्य प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ॥छ।। नडादिभ्य आयनण् ॥ ६१५३ ॥ [नडादिभ्य आयनण्] नड आदिर्येषां ते = नडादयः, तेभ्यः । आयनण् प्रथमा सि । 'रोर्यः' (१।३।२६) र० → य० । 'स्वरे वा' (१।३।२४) यलुक् । [नाडायनः] नड । नडस्यापत्यं वृद्धं = नाडायनः । अनेन आयनणप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [चारायणः] चा(च)र । चरस्यापत्यं वृद्धं = चारायणः । अनेन आयनणप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र-घुवर्णा०' (२।३।६३) न० → ण । श० म० न्या० - 'अत इञ्' (६।१।३१) इञ्प्र० । ॥ श० म० न्या० 'अत इञ्' (६।१।३१) इप्र० । + श० म० न्या० '-अत इञ्' (६।१।३१) इप्र० ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy