SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ कौञ्जिः ] कुञ्जस्यापत्यमनन्तरं = कौज्जि: । 'अत इन्' (६।१।३१) इन्प्र० ३ वृद्धिः स्वरे०' (७४াर) इ । वृ० औ 'अवर्णेवर्णस्य' (७२४।६८) अलुक् । अकारो वित्कार्यार्थः ॥ ३६ स्त्रीबष्वायनम् || ६ ११४८ ॥ [स्वीबहुषु ] स्त्री च बहुश्च स्त्रीवहवस्तेषु । । [ आयनञ्] आयनञ् प्रथमा सि = [ कौञ्जायनी ] कुञ्जस्यापत्यं वृद्धं स्त्री = कौज्जायनी । अनेन आयनप्र० आयन 'वृद्धिः स्वरे० ' (७।४।१) वृ० औ 'जातेरयान्त०' (२२४१५४) ङी । । [ बाध्नायनी ] ब्रध्नस्यापत्यं वृद्धं स्वी । अनेन आयनञ्प्र० आयन 'वृद्धिः स्वरे०' (७|४|१) वृ० आ 'जातेरयान्त०' (२।४।५४ ) ङी । [ कौञ्जायनाः ] कुञ्जस्यापत्यानि वृद्धानि । अनेन आयनञ्प्र० आयन 'वृद्धिः स्वरेष्वादेर्ज्जिति तद्धिते' (७१४१) वृ० औ प्रथमा जस् [ ब्राध्नायनाः] ब्रध्नस्यापत्यानि वृद्धानि । अनेन आयनञ्प्र० आयन । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः । प्रथमा जस् |छ|| अश्वादेः || ६|१|४९ ॥ [ अश्वादेः ] अश्व आदिर्यस्य सः = अश्वादि:, तस्मात् । [ आश्वायन] अश्वस्यापत्यं वृद्धम् । अनेन आयनप्र० आयन। 'वृद्धिः स्वरेष्वादेर्ष्णिति तद्धिते (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [शाङ्खायन: ] शङ्खस्यापत्यं वृद्धम् । अनेन आयन आयन वृद्धिः स्वरेष्वादेर्ज्जिति०' (७४१) बृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ आश्विः] अश्वस्यापत्यम् । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इञ्प्र० इ । 'वृद्धिः स्वरे० ' (७|४|१) वृ० आ । 'अवर्णैवर्णस्य' (४६८) अलुक् । [ आश्विः ] अश्वो नाम कश्चित् तस्यापत्यं वृद्धम् = आश्विः । अत इञ्' (६।१।३१) इञ्प्र० इ । 'वृद्धिः स्वरे०' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ वैल्य] विलि । विलेरपत्यम् । 'दु-नादि कुर्वित्-कोशला-जादाय: ( ६ १ ११८) ज्यप्र०य 'वृद्धिः स्वरे०' (७|४|१) वृ० ऐ। 'अवर्णेवर्णस्य' (७२४२६८) इलुक् । [रामोद] रामं उदकं यस्य । 'नाम्न्युत्तरपदस्य च' (३।२।१०७) उदक० उद० । [रामोदक्ष ] रामा उद्गतेऽक्षिणी यस्य = रामोक्ष | [गोल] कैं (३६) 'गैं शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य' (४।२।१) गा । गायतीति । 'ग्रह्याद्भ्यः कित्' (उणा० ४९४) किद ओलप्र० 'इडेत्-पुसि चाऽऽतो लुक् (४।३।९४) आलुक् ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy