SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणसूचिः ॥ ६।२।९९ अपाच्या अपान्नत्रियम् अपान्नप्नीयम् अपोनत्रियम् अपोनप्त्रीयम् अप्सव्यः ६२।८ ६।२।८ ६।१।२२,६।३।९३ ६।३।९३ ६।२८ ६।४।१२२ ६।३।१०९ ६।३।११० अभिजित् अमात्यः अमावस्यः अमावस्यकः ६।४।१२ अमावास्यः अमावास्यकः अम्मयम् अम्लिका ६।४।१२ ६३।१०९ ६।३।१०९ ६।२।१९ ६३।१०५ ६।४।१७१ ६।४।१६८ अवमः ६।४।१७१ ६।१।१२३ | अर्द्धवाह ६।२।१०५ | अर्द्धवृजिकः अर्द्धषष्ठपण्यम् ६।२।१०५ अर्द्धषष्ठशतमानम् ६।२।१०५ अर्द्धषष्ठशतम् ६।३।१२४ अर्द्धषष्ठशत्यम् ६३।१०९ अर्द्धषष्ठशातमानम् ६३।१६ । अर्द्धषष्ठसहस्रम् ६३।१०४ | अर्द्धषष्ठसाहस्रम् ६।३।१०४ | अर्द्धिकः ६।३।१०४ अर्टिकम् ६।३।१०४ | अद्धिका स्त्री ६।२।५६ | अद्धिको ६।२।५८ | | अय॑म् ६।४।१७३ अर्बुदम् ६।२।९३ अवन्तयः ६।२।९३ | अवन्ती ६।३।२०७ ६।२।५८ अवराय॑म् ६।१।१२९ अवस्करकः ६।४।१३४ अवान्तरदीक्षी ६।४।१३४ | अवारपारीणः ६।४।१३४ | अवारीणः ६।४।१३४ | अवास्त्रयुगिकम् ६।४।१४९ अविदूसम् ६।४।१४९ । अविमरीसम् ६।४।१४१ अविसोढम् ६।४।१३० अवेष्यः ६।४।१४० अशनिकः ६।४।१४६ | अशीतिः ६।४।१४६ अशोकम् ६।४।१४१ अश्मकः ६।४।१३४ अश्मकाः ६।४।१३४ अश्ममयम् ६।३।२४ अश्मरः ६३३८ | अश्वत्थकम् ६।४।१५ | अश्वत्था आश्वयुजी ६।३।३८ अश्वत्था पौर्णमासी ६।४।१४८ अश्वत्था रात्रिः ६।४।१४२ अश्वत्थामः ६।४।१४५ अश्वत्थामा ६४।१४५ अश्वत्थो मुहूर्त्तः ६।४।१४२ अश्वप्रपदनीयम् ६।४।१४२ अश्वयुक् ६।४।१४२ अश्वस्थानः ६।४।१५९ । अश्विकः ६।४।१३५ अश्विकी ६।४।१५९ अश्विनः ६।४।१३५ | अश्विनी ६।३।६९ | अश्वीयम् ६।४।१७३ अषाढः ६।१११८ अष्टकं पाणिनीयं सूत्रम् ६।१।१२१ अष्टकः ६३/७४ अष्टकः पाठोऽधीतः ६।३।७३ अष्टका राजर्षयः ६।३।१०२ अष्टकाः पाणिनीयाः ६।४।८३ | अष्टाचत्वारिंशकः ६३७ अष्टाचत्वारिंशी ६।३७ | असुरी ६।४।१०२ अस्मदीयः ६।२६४ अस्मदीयम् ६।२।६४ | अस्मद्वर्गीणः ६।२।६४ | अस्मद्वर्गीयः ६।४।१०३ अस्मद्वर्यः ६३।९७ अहिचुम्बकायनिः ६।४।१७३ अहिनकुलिका ६।२१५७ अहीनः क्रतुः ६।३।९७ आकतिः ६।१।११७ आकम्पनिः ६।२।४६ | आकर्षक: ६।२७९ आकशापेयिः (२) ६।३।११४ | आकशापेयिकः अयुतम् अरिष्य अरुष्य(प) अर्जुनकः अर्जुनपाकी अर्जुनाः अर्द्धकंसिकम् अर्द्धकंसिकी अर्द्धकर्षिकम् अर्द्धकर्षिकी अर्द्धतृतीयकाकणीकम् अर्द्धतृतीयखारीकम् अर्द्धपञ्चमकंसम् अर्द्धपञ्चमकम् अर्द्धपञ्चमविंशतिकीनम् अर्द्धपञ्चमशाणम् अर्द्धपञ्चमशाण्यम् अर्द्धपञ्चमशूर्पम् अर्द्धपलिकम् अर्द्धपलिकी अर्द्धपाञ्चालकः अर्द्धमद्रकः ६।४।१७२ ६।२।१२८ ६।४।८४ ६।४।८४ ६।१।१२३ ६३।६७ ६।१७ ६।३।१२९ ६।३।१२९ ६।३।१२९ ६१११३ ६।३।१६४ ६।२।२१ ६।१।३६ ६।१११० ६३९७ ६।१।१०५ ६।१।१०५ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 Parishist. 1st Proof 5-10-2013 / 2nd 14-10-2013 389
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy