SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३०६ ‘वृद्धिः स्वरेष्वादेर्ष्णिति०' (७|४|१) सारघम् । मतान्तरे अनेन अण्प्र० [ संसृष्टे] संसृष्ट सप्तमी हि । मिश्रणमात्रं संसर्गः इति पूर्वोक्तात् संस्कृताद्भेदः । [ दाधिकम् ] दध्ना संसृष्ट 'अवर्णेवर्णस्य' (७४/६८) इलुक् = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८ ) आलुक् । सारघेन मधुना संस्कृतं अ वृद्धिः 'अवर्णेवर्णस्य' (७४|६८) अलुक् । सि-अम् ॥छद्य संसृष्टे ॥ ३।४१५ ।। दाधिकम् । अनेन इकण्प्र० इक वृद्धिः स्वरे०' (७१४१) वृद्धि: आ । सि अम् । [शार्ङ्गवेरिकम् ] शृङ्गवेरेण संसृष्टं शार्ङ्गवेरिकम् । अनेन इकण्प्र० इक । 'वृद्धिः स्वरेष्वादेर्ज्जिति०' (७१४१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७१४६८) अलुक् सि अम् । = [ पैष्पलिकम् ] पिष्पलीभिः संसृष्टं = पैष्पलिकम् । अनेन इकण्प्र० इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ। 'अवर्णैवर्णस्य' (७|४/६८) इलुक् सि अम् । [लवणात् ] लवण पञ्चमी इसि । [ अ ] अ प्रथमा सि । [ वैषिका भक्ष्याः ] विषेण संसृष्टाः वैषिकाः । अनेन इकण्प्र० ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा जस् । भक्ष्याः । [आशुचिकमन्नम् ] अशुचिना संस्कृतं (संसृष्टं) आशुचिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेर्णिति' (७४१) वृद्धिः आ 'अवर्णवर्णस्य' (अ४।६८) इलुक् सि अम् । अन्नम् ॥ लवणादः || ६|४|६ ॥ = [ इनणी] इन् च अण् च = [लवणः सूपः ] लवणेन संसृष्टः = लवण: । अनेन अप्र० [ लवण: शाक: ] लवणेन संसृष्टः = लवण: । अनेन अप्र० 'अवर्णेवर्णस्य' (७४६८) अलुक् । सूपः । 'अवर्णेवर्णस्य' (७२४।६८) अलुक् । शाकः । [लवणा यवागूः ] लवणेन संसृष्टः = लवण: । अनेन अप्र० । 'अवर्णैवर्णस्य' (७७४६८) अलुक् । 'आत्' (२|४|१८) आप आ यवागूः । [ चूर्णमुद्गाभ्याम् ] चूर्णश्च मुद्गश्च चूर्णमुद्गौ ताभ्याम् । । = = लवणशब्दो द्रव्यशब्दो गुणशब्दस्य (श्च) तत्र द्रव्यवाची लवणशब्दः प्रत्यवं प्रयोजयति न गुणवाची, गुणेन विशेष (श्लेष) पूर्वकस्य संसर्गस्याभावात् ॥ छा । चूर्ण मुद्गाभ्यामिनणौ ॥ ६४७ ॥ = ईनणौ । [ चूर्णिनोऽपूपाः] चूर्ण चूर्णैः संसृष्टाः जस् । अपूपा: । = इक वृद्धिः स्वरे० ' ( ७४१) वृद्धिः । चूर्णिनः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७७४६८) अलुक् प्रथमा Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [306]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy