SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३०४ ॥ अर्हम् ॥ ॥ अथ षष्ठाध्यायस्य चतुर्थः पादः ॥ इकण् || ६|४|१ ॥ [इकण् ] इकण् प्रथमा सि । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । अणः पूर्णोऽवधिः । प्रथमपादे 'प्राग् जितादण्' (६|१|१३ ) इत्यनेन योऽविहितस्तस्य अधिकार अधिक्रियते । योगे २ उपतिष्ठते इत्यर्थः । भावा कर्त्री (५।३।१८) घञ्प्र० । 'नामिनोऽकलि हले:' ( ४१३३५१) वृद्धिः आर || तेन जित जयद्दीव्यत् खनत्सु ॥ ६।४।२ ॥ [तेन] तेन पचमी ङसि । [ जितजयद्दीव्यत्खनत्सु] जितश्च जयंश्च दीव्यंश्च खनंच = जितजयद्दीव्यत्खनतः, तेषु । [ आक्षिकम् ] अक्षैर्जितम् 'अवर्णेवर्णस्य' (७४६८) अलुक् = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । । [शालाकिकम् ] शलाकया जितं शालाकिकम् । अनेन इकण्प्र० इक 'वृद्धिः स्वरे०' (७४१) वृद्धिः आ 'अवर्णेवर्णस्य' (७४६८) आलुक् । सि-अम् । = आक्षिकम् । अनेन इकणप्र० इक । 'वृद्धिः स्वरेष्वा०' (७|४|१) वृद्धिः आ । सि अम् । = [ आक्षिकः ] अक्षैर्जयति आक्षिकः । अनेन इकण्प्र० इक वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = = । । [शालाकिकः ] शलाकाभिर्जयति शालाकिकः । अनेन इकण्प्र० इक 'वृद्धिः स्वरे०' (७२४१) वृद्धिः आ 'अवर्णेवर्णस्य' (७४६८) आलुक् । [ आक्षिक: ] अक्षैर्दीव्यति आक्षिकः । अनेन इकण्प्र० इक । 'वृद्धिः स्वरेष्वा०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [शालाकिकः ] शलाकया दीव्यति = शालाकिकः । अनेन इकण्प्र० इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ 'अवर्णेवर्णस्य' (७४६८) आलुक् । [ आभ्रिकः] अभ्री मण्ड्यते । अभ्या खनति = आभ्रिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेर्ष्णिति०' (७|४|१) वृद्धिः आ । 'अवर्णवर्णस्य' (७|४|६८) ईलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [304]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy