SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २८८ शिलालि पाराशर्यान्नट- भिक्षुसूत्रे ॥ ६।३।१८९ ॥ [ शिलालिपाराशर्यात् ] शिलाली च पाराशर्यश्च = शिलालिपाराशर्यम्, तस्मात् । [ नटभिक्षुसूत्रे ] नटश भिक्षुश्च नटभिक्षू, तयोः नटभिक्ष्वोः नटभिक्ष्वोः सूत्रं नटभिक्षुसूत्रम् तस्मिन् । = = (६।३।१८१) अण्, पाराशर्यात्तु 'शकलादेर्यञः' (६।३।२७) इत्यञ्, शिलालिन्शब्दात् ‘तेन प्रोक्ते' अनयोरपवादोऽयम् । → । । [ शैलालिनो नटाः ] नटानामध्ययनं = नटसूत्रम् । शिलामलतीत्येवंशीलः 'अजाते: शीले' (५|१|१५४) णिन्प्र० →इन् । शिलालिना प्रोक्तं नटसूत्रं विदन्त्यधीयते वा = शैलालिनो नटाः । अनेन णिन्प्र० इन् वृद्धिः ऐ 'तद् वेत्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अग्लुप् । 'कलापि कुथुमि तैतलि - जाजलि - लाङ्गलिशिखण्डि शिलालि०' (७२४/६२) इन्लुक् प्रथमा जस्। नट प्रथमा जस् । = = [ पाराशरिणो भिक्षवः ] पराशर पराशरस्यापत्यं वृद्धं पाराशर्यः । 'गगदिर्यव्' (६ ११४२ ) यञ्प्र०य । 'वृद्धिः स्वरे०' (७|४|१) वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । पाराशर्येण प्रोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा = पाराशरिणः । अनेन णिन्प्र० → इन् । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६४२११२९) अण्लुप् । 'तद्धितयस्वरेऽनाति' (२|४|९२) यलुक्। प्रथमा जस्। भिक्षु प्रथमा जस्। 'जस्येदोत्' (१।४।२२) ओ। 'ओदौतोऽवाव्' (१।२।२४) अव् । । [ शैलालकम्] शैलालिन् मण्ड्यते । शैलालिनां धर्म: - आम्नाय :- सङ्घो वा = शैलालकम् । वेदवच्चेति भणनात् वेदितृ -अध्येतृविषयता 'चरणादकञ्' (६।३।१६८ ) अकञ्प्र० अक । 'नोऽपदस्य तद्धिते' (७|४|६१ ) इन्लुक् । बाहुलकात् क्लीवत्वम् । [ पाराशरकम् ] पाराशरिन् मण्ड्यते । पाराशरिणां धर्मः आम्नायः सङ्घझे वा पाराशरकम् । वेदवच्चेति भणनात् । = अक । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् । वेदितृ-अध्येतृविषयता ‘चरणादकञ्' (६।३।१६८ ) अकञ्प्र० बाहुलकात् क्लीवत्वम् । [ शैलालम् ] शिलालिना प्रोक्तं शैलालम् 'तेन प्रोके' (६३।१८१) अण्प्र० अ कलापि कुश्रुमितैतलि०' (७|४|६२) इन्लुक् । सि-अम् । = श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ पाराशरम् ] पारशर्येण प्रोक्तं पाराशरम् । 'शकलादेर्यज:' ( ६ |३|२७) अञ्प्र० । 'अवर्णेवर्णस्य' (७१४/६८) अलुक् । तद्धितवस्वरेऽनाति' (२।४।९२) यलुक्। सि-अम् ॥छ कृशाश्व-कर्मन्दादिन् ॥ ६।३।१९० ॥ = [ कृशाश्वकर्मन्दात् ] कृशाश्वश्च कर्मन्दश्च कृशाश्वकर्मन्दम्, तस्मात् । [इन् ] इन् प्रथमा सि [ कृशाश्विनो नटाः ] कृशोऽश्वो यस्य सः = कृशाश्वः । कृशाश्वेन प्रोक्तं नटसूत्रं विदन्त्यधीयते वा = अनेन इन्प्र० । 'अवर्णैवर्णस्य' (७I४६८) अलुक् प्रथमा जस्। नट प्रथमा जस् । = [ कर्मन्दिनो मिक्षवः ] कर्मन् 'अदु बन्धने' कर्माण्यन्दति-बध्नाति । 'अच्' (५१११४९) अच्प्र० छेदने' (१९४८) दो । कर्माणि द्यति खण्डयति = कृशाश्विनः । (३०८) अद् । 'उदितः स्वरान्नोऽन्तः ' ( ४|४|९८ ) नोऽन्तः । अ पृषोदरादयः ( ३।२।१५५) अलोप: । कर्मन्दनिपातः । 'दों कर्मन्द: । 'आतो डोऽहवा वा म:' (५१११७६) प्र० अ । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [288]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy