SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ आत्मनेपदपरस्मैपदिकम् ] आत्मनेपदं च परस्मैपदं च = आत्मनेपदपरस्मैपदे । आत्मनेपदपरस्मैपदयोर्व्याख्यानंतत्र भवं वा = आत्मनेपदपरस्मैपदिकम् । अनेन इकण्प्र० इक । वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । अव्ययीभावतत्पुरुषम् । अव्ययीभावतत्पुरुषयोर्व्याख्यानंइक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । २६० [ आव्ययीभाव तत्पुरुषिकम् ] अव्ययीभावश्च तत्पुरुषञ्च तत्र भवं वा = आव्ययीभावतत्पुरुषिकम् । अनेन इकण्प्र० = [ नामाख्यातिकम् ] नाम च आख्यातं च नामाख्याते । नामाख्यातयोर्व्याख्यानं तत्र भवं वा = नामाख्यातिकम् । अनेन इकण्प्र० इक । वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । - [ आख्यातिकम् ] आख्यातस्य व्याख्यानं तत्र भवं वा = आख्यातिकम् । अनेन इकण्प्र० इक वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ब्राह्मणिकम् ] ब्राह्मणनाम ग्रन्थस्य व्याख्यानं तत्र भवं वा = ब्राह्मणिकम् । अनेन इकण्प्र० इक वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [प्राथमिकम् ] प्रथमाया व्याख्यानं प्रथमायां भवं वा = प्राथमिकम् । अनेन इकण्प्र० इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । [ आध्वरिकम् ] आ( आ ) ध्वरप्रतिपादको ग्रन्थोऽप्यध्वरस्तस्य व्याख्यानं अध्वरे भवं वा = इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । इकण्प्र० [ पौरश्चरणिकम् ] पुरस् 'चर भक्षणे च' (४१०) चर् । पुरो विपाकादर्वाक् चर्यते पुरश्चरण: । 'भुजि - पत्यादिभ्यः कर्मा -ऽपादाने' (५।३।१२८) अनट्प्र० अन । 'र- षृवर्णान्नो ण० ' (२२३।६३) न० ण० । पुरश्चरणं प्रायश्चित्तं तत्प्रतिपादको ग्रन्थोऽपि पुरश्चरणः पुरश्चरणस्य व्याख्यानं पुरश्चरणे भवं वा पौरचरणिकम् । अनेन इकण्प्र० । = । । वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । इक आध्वरिकम् । अनेन = [ सांहितम् ] संहिताया व्याख्यानं तत्र भवं वा । अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० अ । ‘वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । - [प्रातिपदिकीयम् ] प्रातिपदिकस्य व्याख्यानं प्रातिपदिके भवं वा = प्रातिपदिकीयम् । 'दोरीय:' (६।३।३२) ईयप्र० । 'अवर्णवर्णस्य' (७|४६८) अलुक् । सि-अम् ॥छ|| ऋगृद्-द्विस्वर - यागेभ्यः || ६ |३|१४४ || [ऋगृद्द्द्विस्वरयागेभ्यः ] ऋग् च ऋच्च द्विस्वरश्च यागश्च = [ आर्चिकम् ] ऋच् । ऋचां व्याख्यानं ऋक्षु भवं वा = स्वरेष्वादेञ्णिति०' (७|४|१) वृद्धि: आर् । सि-अम् । ऋगृद्विस्वरयागाः, तेभ्यः । आर्थिकम् । अनेन इकप्र० इक 'वृद्धिः = [ चातुर्होतृकम् ] चतुर् होतृ । चतुर्षु होतृषु भवः चतुर्होतृ (ता)। 'भवे' (६।३।१२३) अण्प्र० अ 'द्विगोरनपत्ये०' (६।१।२४) अण्लुप् । चतुर्होतुर्व्याख्यानं चतुर्होतरि भवं वा = चातुर्होतृकम् । अनेन इकण्प्र०इक । वृद्धि: आ । 'ऋवर्णोवर्ण- दोसिसुस०' (७।४।७१ ) इकारस्य लुक् । [ पाञ्चहोतृकम् ] पञ्चसु होतृषु भवः - पञ्चहोता। 'भवे' (६।३।१२३) अण्प्र० । 'द्विगोरनपत्ये० ' (६।१।२४) अप्लुप् । पञ्चहोतृ (तुः) नाम ग्रन्थस्य व्याख्यानं पञ्चहोतरि भवं वा = पाञ्चहोतृकः (कम्) । अनेन इकण्प्र० इक । वृद्धिः आ । 'ऋवर्णोवर्ण- दोसिसुस०' (७।४।७१) इकारस्य लुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [260]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy