SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । यत्यञ्जि-मस्यसि-वनि-ध्वनि - सनि-गमि - तमि-ग्रन्थि - श्रन्थि - जनि-मण्यादिभ्यः' (उणा० ६०७ ) इप्र० - पठिः । पाठयतीति पाठा । ‘अच्' (५।१।४९) अच्प्र० अ । 'णेरनिटि' (४।३।८३) णिलुक् । 'आत्' (२|४|१८) आप्प्र० । पाठायाः पठेर्वा अपत्ये । ‘इतोऽनिञः' (६।१।७२ ) - 'द्विस्वरादनद्याः' (६।१।७१ ) इत्याभ्यां एयण्प्र० एय । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ 'अवर्णेवर्णस्य' (७।४।६८) आ- इलुक् । २१२ [ पाथेय ] पथिन् । पथि साधुः पथ्यतिथि वसति स्वपतेरेयण्' (७/१/१६) एयण्प्र० एव 'वृद्धि: स्वरे० ' (७|४|१) वृद्धिः आ 'नोऽपदस्य०' (७२४।६१) इन्लोपः । [ साकेत ] सह केतेन ज्ञानेन वर्त्तते - = [ वैदेहकम् ] विदेहानां क्षत्रियाणामिदं अलुक् । सि-अम् । साकेत बाहुलकाद्दीर्घः । । वैदेहकम् । अनेन अकञ्प्र० अक । 'अवर्णेवर्णस्य' (७|४|६८) = [ आनर्त्तकम् ] आनर्त्तानां क्षत्रियाणामिदम् = आनर्त्तकम् । अनेन अकञ्प्र० अक । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । [ पाठेयकम् ] पति पाठा मण्ड्यते । पठे पाठाया वा अपत्यं पाठेयः । इतोऽनिञः' (६।१७२) एयण्प्र०→ एय । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) इ-आलुक् । पाठेयस्य इदं पाठेयकम् । अनेन अकञ्प्र० अक 'अवर्णेवर्णस्य' (७१४२६८) अलुक् । सि-अम् ॥ = सौवीरेषु कूलात् || ६|३|४७ ॥ [ सौवीरेषु ] शोभनो वीरोऽस्य सः = सुबीरः । सुवीरस्याऽयं = सौवीरः तस्येदम् ' ( ६ |३|१६०) अण्प्र० । → अ । सौवीरस्यापत्यानि । 'दु-नादि०' (६|१|११८) ञ्यप्र० । बहुषु लुप् । सप्तमी सुप् । [ कूलात् ] कूल पञ्चमी ङसि । [ कौलकः सौवीरेषु कौलोऽन्यत्र ] कूले भवः कौलकः । अनेन अकञ्प्र० 'अवर्णेवर्णस्य' (७|४|६८) अलुक् एवम् कौल: । 'भवे' (६|३|१२३) अण्प्र० अ । (७|४|६८) अलुक् ॥छ|| समुद्रान्नृ नावो || ६|३|४८ ॥ [ नगरात् ] नगर पञ्चमी ङसि । [ कुत्सादाश्ये] कुत्सा च दायं च = = [ समुद्रात् ] समुद्र पञ्चमी इसि । [ नृनावोः ] ना च नौश्च नृनावौ तयोः नृनावोः सप्तमी ओस् । । । [ सामुद्रको मनुष्यः, सामुद्रिका नौः ] समुद्रे भवः = सामुद्रकः अनेन अकञ्प्र० अक वृद्धिः आ । 'अवर्णेवर्णस्य' (७४६८) अलुक् मनुष्यः । द्वितीये 'आत्' (२।४।१८) आप्प्र० । अस्याऽयत्० (२|४|१११) ३० | अ वृद्धिः आ 'अवर्णेवर्णस्य' । । । = [ सामुद्रं लवणम् ] समुद्रे भवं सामुद्रम् 'भवे' (६।३।१२३) अण्प्र (७|४|६८) अलुक् । सि-अम् लवण सि-अम् ॥छ । नगरात् कुत्सा दाक्ष्ये ॥ ६ ३ ४९ ॥ अक वृद्धिः औ । । वृद्धिः औ 'अवर्णेवर्णस्य कुत्सादाक्ष्यम्, तस्मिन् । → । । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [212]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy