SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ २०३ । [ शौवावतान ] श्वन्-अवतान शुनोऽवताना श्रावतनो मणिस्तेन निवृत्तो ग्रामः = शौवावतान । 'तेन निवृत्ते च' (६२२७१) अणुप्र० अ 'लोकात्' (११११३) शु पाठठ विश्लेषियह 'द्वारादेः' (७७४६ ) औ 'अवर्णेवर्णस्य (७|४|६८) अलुक् । [ श्वकुलाल ] श्वा च कुलालच, तत्प्रचुरो ग्रामः = श्वकुलाल (:) । [शकुलाद] श्वेन: (शुनः) कुलान्यति शकुलाद: । 'कर्मणोऽण्' (५/११७२) अण्प्र० अ व्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । निपातनात् वलोपः । [ है हिरण्यः ] हैशब्दो निपातो विस्मये । है विस्मयं हिरण्यमत्र ग्रामे = हैहिरण्यः ॥छ । वाहीकेषु ग्रामात् || ६|३|३६|| [ वाहीकेषु ] वाहीक सप्तमी सुप् । [ ग्रामात् ] ग्राम पञ्चमी ङसि । [ कारन्तपिकः, कारन्तपिका, कारन्तपिकी] कार 'डुकंग् करणे' (८८८) कृ कुर्वन्त्यनेनेति करः । पुनाम्नि घः' (५|३|१३०) चप्र० अ 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० अर् कर एवं कारः । 'प्रज्ञादिभ्योऽण्' (७२/१६५) अण्प्र० अ 'बृद्धिः स्वरे०' (७४१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक्। 'तपं संतापे' (३३३) तप् । कारं तपति = कारन्तपः । भृ-वृ-जि-त-तप-दमे नाम्नि (५/१/११२) खप्र० -> अ । 'खित्यनव्ययाऽरुषो०' (३।२।१११) मोऽन्तः कारन्तपे भवः भवा = कारन्तपिकः, कारन्तपिका । अनेन णिकप्र० इक । वृद्धिः । ‘अवर्णेवर्णस्य' (७|४६८) अलुक् । द्वितीये 'आत्' (२२४१८) आप्प्र० आ एवम् कारन्तपिकी । 'अणजेयेकण्०' (२२४।२० ) ङी । । । । → । । अनेन इकण्प्र० इक वृद्धिः [शाकलिकः, शाकलिका, शाकलिकी] शकलः (शकलस्य) निवास: = शाकलः । निवासा ऽदूरभव इति देशे नाम्नि' (६।२२६९) अण्प्र० अ वृद्धिः स्वरे०' (७२४१) वृद्धिः आ 'अवर्णेवर्णस्य' (७७४|६८) अलुक् । शाकले भवः भवा वा = शाकलिकः, शाकलिका । अनेन णिकप्र० इक । वृद्धिः । द्वितीये 'आत्' (२|४|१८) आप्प्र ० आ । एवम् शाकलिकी । अनेन इकण्प्र० इक । वृद्धि: । 'अणञेयेकण्०' (२।४।२० ) ङी । [ मान्यविकः, मान्यविका, मान्थविकी] मन्थ मन्थोऽस्यास्ति = मन्धवः 'मण्यादिभ्यः' (७१२२४४) वप्र० । । । । = । - यद्वा मन्थ 'वांक् गति-गन्धनयो:' (२०६३) वा अ डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् अ। 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ मान्यविकः मान्यविका । अनेन णिकप्र० आप्प्र० आ । मान्यविकी । अनेन इकाण्० मन्यं वाति मन्यवः 'आतो डोऽह्वा वाम:' (५१७६) डप्र० मन्थवेन निवृत्तः = मान्थव: । 'तेन निवृत्ते च' (६।२।७१) अण्प्र० 'अवर्णेवर्णस्य' (७४/६८) अलुक् मान्यवे भवः - भवा वा = इक 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । द्वितीये 'आत्' (२|४|१८) इक वृद्धिः 'अणवेवेकण्०' (२२४२०) ङी । = [ आरात्कः, आरात्का, आरात्की] आर अत सातत्यगमने ' (२७९) अत् । आरं अरिसमूहं अतति यत्र तत् = आरात् । 'क्विप्' (५|१|१४८) क्विप्प्र० । अप्रयोगीत्' (१।११३७) क्विप्लोपः । आराति भवः भवा वा आरात्कद, आरात्का । अनेन णिकप्र० इक । एवम् आरात्की । अनेन इकण्प्र० → इक । वृद्धिः । - - [ सैपुरिकः, सैपुरिका, सैपुरिकी] सेपुरे भवः भवा वा = सैपुरिक, सैपुरिका, सैपुरिकी । अनेन पिकइकण्प्र० → इक । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । वृद्धिः ऐ । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । तृतीये 'अणञेयेकण्०' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [203]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy