SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ॥ १८५ [औदूखलो यावकः ] उदूखले क्षुण्णः = औदूखलो यावकः । अनेन विहित: 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । - [चातुर्दशं रक्षः] चतुर्दश(शी) । चतुर्दश्यां दृश्यते = चातुर्दशम् । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अ(ई)लोपः । सि-अम् । [चातुरं शकटम् ] चतुर्भिरुह्यते = चातुरं शकटम् । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः आ । सि-अम् । [आश्वो रथः] अश्वैरुह्यते = आश्वो रथः । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । [सांप्रतम् ] संप्रति युज्यते = सांप्रतम् । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धि: आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् । सांप्रतः सांप्रतीत्यपि वाच्यलिङ्गात् । यस्तु 'स्वयं छेत्तुमसाम्प्रतम्' । इत्याचार्यश्रीहेमचन्द्रविरचितायां बहद्वत्तौ तद्धितस्य द्वितीयः पादः ॥छ। Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [185]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy