SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ॥ [ युद्धे ] युद्ध सप्तमी ङि । [वैद्याधरं युद्धम् ] विद्याधरा योद्धारोऽस्य युद्धस्य अण्प्र० [ भारतं युद्धम् ] भरतो योद्धारोऽस्य युद्धस्य भारतम् । अनेन विहितः 'उत्सादेरञ्' (६|१|१९) अञ्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । युद्धम् । अ वृद्धिः 'अवर्णेवर्णस्य' (७४६८) अलुक् । सि-अम् । = वैद्याधरम् । अनेन विहितः प्राग् जितादण्' (६/१४१३) प्रवृत्तिक्रियासाध्यफलं प्रयोजनमुच्यते । [ सौभद्रं युद्धम् ] सुभद्रा प्रयोजनमस्य युद्धस्य = सौभद्रम् । अनेन अण्प्र० अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अवर्णस्य लुक् । सि-अम् । युद्धम् । [ सीतारं युद्धम् ] सुतारा देवी प्रयोजनमस्य बुद्धस्य = सौतारम् । अनेन अण्प्र० अ । वृद्धिः औ । 'अवर्णैवर्णस्य' (७७४६८) अवर्णस्य लुक् । सि-अम् । युद्धम् ॥छ। भावघञोऽस्यां णः || ६ | २|११४ ॥ [ भावघञः ] भावे घञ् भावघञ्, तस्मात् । | [ अस्याम् ] इदम् सप्तमी ङि 'आ द्वेरः' (२२१२४१) म० अ० 'लुगस्या०' (२|१|११३) अलुक्। 'अन' (२११३६) अ० । 'आत्' (२२४|१८) आप्प्र० आ 'समानानां०' (११२११) दीर्घः । 'आपो डितां यै यास्यास् याम्' (१।४।१७) डि० याम् । सर्वादेस्पूर्वा:' ( १२४|१८) उस्पूर्व० याम् । 'डित्यन्त्यस्वरादे: ' (२|१|११४) अन्त्यस्वरादिलोपः । [ णः ] ण प्रथमा सि । [प्रापाता तिथि: ] 'पत्लृ गतौ' (९६२) पत् प्रपूर्व० । प्रपतनं प्रपातः भावाऽकर्त्री' (५/३/१८) घञ्प्र० → अ 'ज्निति' (४३१५०) उपान्त्यवृद्धिः । प्रपातोऽस्यां वर्तते तिथौ = प्रापाता । अनेन णप्र० → अ । वृद्धिः । 'अवर्णवर्णस्य' (७४६८) अलुक्। 'आत्' (२२४१८) आप्प्र० आ 4 = । [ दाण्डाघाता ] दण्डस्याघातः = दण्डाघातः । दण्डाघातोऽस्यां वर्त्तते = दाण्डाघाता । अनेन णप्र० अ । वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'आत्' (२|४|१८) आप्प्र० आ । [ मौसलपाता भूमि: ] मुसलस्य पातः = मुसलपातः । मुसलपातोऽस्यां वर्तते अ वृद्धिः औ 'अवर्णवर्णस्य' (७।४।६८) अलुक्। 'आत्' (२२४१८) आप्प्र० I १६७ [ श्यैनम्पातातैलम्पाता ] स्यैनम्पाता च तैलम्पाता च = श्यैनम्पाता तैलम्पाता । ६।२।११५ ॥ तौ । सूत्रात्वाल्लुप् । " [प्राकारोऽस्याम् ] प्रकुर्वन्ति तमिति प्राकारः । ' भावा - ऽकर्त्री : ' (५।३।१८) घञ्प्र० बहुलम् ' ( ३।२।८६) दीर्घः ॥छ || = मौसलपाता । अनेन णप्र० → । आ । भूमिः । [ श्यैनम्पाता तिथि, क्रियाभूमिः क्रीडा वा ] श्येनपातो यस्यां तिथौ वर्तते सा अ- मकारागमच । वृद्धिः 'अवर्णेवर्णस्य' (IVI६८) अलुक्। 'आत्' (२२४१८) आप्प्र० अ । 'घञ्युपसर्गस्य । श्यैनम्पाता। अनेन णप्र० आ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [167]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy