SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ XVIII विषयः सूत्राङ्कः पत्राङ्कः ३३० ३३०, ३३१ ३३१ ३३२ ३३२ ३३३ ३३३ ३३४ ३३४ mmmmmmmmmmmmmmmmmm ३३४ ३३४ ३३५ ३३५ ६।४।६३ ६।४।६४, ६।४/६५ ६४/६६ ६।४।६७ ६।४।६८ ६।४।६९ ६।४/७० ६।४/७१ ६।४।७२ ६।४।७२ ६।४/७३ ६।४/७४ ६।४/७५ ६।४७६ ६।४७७ ६।४/७८ ६।४/७९ ६।४।८१ ६।४।८२ ६।४।८३-६।४।८५ ६।४।८४, ६।४।८५ ६।४।८६ ६।४।८७ ६।४।८८ ६।४।८९ ६।४।९० तदस्य प्रहरणे अण् (-अ)प्रत्ययविधानम् । तदस्य प्रहरणे टीकण (-ईक)प्रत्ययविधानम् । नास्तिकादयः शब्दा इकण्प्रत्ययान्ता निपात्यन्ते । तदस्य अनुयोगे इकण् (-इक)प्रत्ययविधानम् । तदस्य अनुयोगे इकप्रत्ययविधानम् । तदस्मै भक्ष्यं हितमिति विषये इकण् (-इक)प्रत्ययविधानम् ।। तदस्मै नियुक्तं दीयते विषये इकण् (-इक)प्रत्ययविधानम् । तदस्मै नियुक्तं दीयते विषये इकप्रत्ययविधानम् । तदस्मै नियुक्तं दीयते विषये अण् (-अ)प्रत्ययविधानम् । तदस्मै नियुक्तं दीयते विषये इकट् (-इक)प्रत्ययविधानम् । तदस्मिन् वर्तन्ते इकण (-इक)प्रत्ययविधानम् । तत्र नियुक्ते इकण (-इक)प्रत्ययविधानम् । तत्र नियुक्ते इकप्रत्ययविधानम् । तत्र अध्यायिनि इकण (-इक)प्रत्ययविधानम् । तत्र वसति इकण (-इक)प्रत्ययविधानम् । तत्र वसति यप्रत्ययान्तः सतीखें निपात्यते । तत्र व्यवहरति इकण (-इक)प्रत्ययविधानम् । षष्ठ्या ब्रह्मचर्ये इकण (-इक)प्रत्ययविधानम् । तं चरति इकण (-इक)प्रत्ययविधानम् । तं चरति डिन् (-इन्) प्रत्ययविधानम् । तं चरति डक (-अक)प्रत्ययविधानम् । डस्यन्तादभिगमा इकण् (-इक)प्रत्ययविधानम् । तद् याति इकण (-इक)प्रत्ययविधानम् । तद् याति इकट् (-इक)प्रत्ययविधानम् । तद् नित्यं याति ण(-अ)प्रत्ययविधानम् । तेन याति आहृते च इकण् (-इक)प्रत्ययविधानम् । तेन आहृते अण् (-अ)प्रत्ययविधानम् । तं यजमानेऽधीयाने च इकण् (-इक)प्रत्ययविधानम् । तं प्राप्ते ज्ञेये इकण (-इक)प्रत्ययविधानम् । तस्मै शक्तै इकण (-इक)प्रत्ययविधानम् । तस्मै शक्ते य-उकञ् (-उक)प्रत्ययविधानम् । षष्ठ्या दक्षिणायां इकण् (-इक)प्रत्ययविधानम् । तेषु देये इकण (-इक)प्रत्ययविधानम् । ३३५ ३३६ ३३७ ३३७ ३३८ ३३९ ३३९, ३४० ३३९,३४० ३४० ३४१ ३४१ mmmmmmm ६।४।९१ ३४४ ६।४।९२ ६।४।९३ ६।४।९४ ६।४।९५ ६।४।९६ ६।४।९७ ३४४ ३४४ ३४५ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 Mukhpage. 1st Proof 14-11-2013 / 2nd 17-11-2013 [XVIII]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy