SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १५६ [ उलन्द ] उलिन्द सौत्रो धातुः । ओलतीति उलन्दः । कुमुदेति साधुः । बलन्दनिपातः । [ खापुरायण] खमिव पुरमस्य = खपुरः खपुरस्यापत्यं खापुरायणः । नडादिभ्य आयनण्' (६।११५३) आयनण्प्र० → आयन वृद्धिः 'अवर्णवर्णस्य' (७|४|६८) अलुक् र पूवर्णाश्रो ण०' (२२३२६३) न० ० । [ खानुरायण ] 'खनूग् अवदारणे' (९१३) खन् । खनतीति खनुरः। उरप्र० । खनुरस्यापत्यं = खानुरायणः । 'नडादिभ्य आयनप्' (६।११५३) आयनप्र० आयन वृद्धिः 'अवर्णेवर्णस्य' (७|४|६८) अलुक् र पृवर्णानो ण०' (२।३।६३) न० ण० । [कोष्ट] क 'वसं निवासे' (९९९) वस् । कं वसति स्म = कोष्ट । 'गत्यर्थाऽकर्मक पिब भुजे: (५1१1११) प्रoत । पृषोदरादित्वात् निपातः । [ कौद्र ] कु 'द्रांक् कुत्सितगतौ' (२०६६) द्रा कुंद्वातीति कुद्रः । 'आतो डोऽहवा म:' (५|१|७६) डप्र० अ डित्यन्त्यस्वरादेः ' (२|१|११४) आलुक् । कुद्रस्यापत्यं = कौद्रः 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । → → । अ वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । - - [ भास्त्रायण ] भस्त्र भस्त्रस्यापत्यं भास्त्रि ( : ) । अत इब्' (६।१।३१) इञ्प्र० । (:) इ । वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । भास्त्रेरपत्यं युवा । 'यञिञः ' ( ६ |१|५४) आयनण्प्र० आयन । 'अवर्णेवर्णस्य' (७IVI६८) इलुक् । - श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ रैवत ] रै 'वनूयि याचने' (१५०६) वन् । राया वन्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० → त । 'यमि रमि नमि गमि हनिमनि वनति०' (८२२५५) नलुक् । [ रायस्पोष ] रै पोष रायः पोषः = रायस्पोषः भ्रातुष्पुत्र । । [ ऐन्द्रायण ] इन्द्रस्यापत्यम् = ऐन्द्रायणः । नडादिभ्य आयनण्' (६।१।५३) आयनण्प्र० आयन | वृद्धिः । 'अवर्णेवर्णस्य' (७४२६८) अलोपः । - [ धीमतायन] धूमं तनोति अन्त्यस्वरादिलोपः । धूमतस्यापत्यं 'अवर्णेवर्णस्य' (७४/६८) अलुक् । - - - = = - - वा [ सौशायन] सु 'शोंच् तक्षणे' (११४७) शो । 'आत् सन्ध्यक्षरस्य' ‘आतो डोऽह्वा-वा-म:' (५/१/७६) डप्र० अ । 'डित्यन्त्यस्वरादेः' शौ (सौ) शायन: । 'नडादिभ्य० (६ ११५३) आयनण्प्र० आयन वृद्धिः - = - कस्कादयः' (२३|१४) निपातः । धूमत । 'क्वचित्' (५/११७१) डप्र० अ । 'डित्यन्त्य० ' (२|१|११४) धू ( धौ) मतायनः । नडादिभ्य० (६।११५३) आयनप्र० आयन वृद्धिः । = [ साम्बुरायण ] अम्बु 'रांक् दाने' (१०६९) रा । अम्बु राति अम्बुर: । 'आतो डोऽहवा वा (दाश७६) उप्र० -> अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् । अम्बुरेण सह वर्त्तते = साम्बुरः, तस्यावापनमस्य । 'पूर्वपदस्थान्नाम्यगः ' (२।३।६४) णत्वम् । - [ जाम्बवत ] जा च अम्बा च, ताभ्यां वन्यते स्म । 'क्त क्तवतू' (५।१।१७४) क्तप्र० त । यमि रमि नमि गमि हनि मनि वनति०' (४११५५) नलुक् । इति सुपन्थ्यादिगणः ॥ मः' (४/२/१) शा । सुष्ठु श्यति = सुशः । (२।१।११४ ) आलुक् । सुशस्यापत्यं 'अवर्णेवर्णस्य' (७४।६८) अलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [156] =
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy