SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ॥ नड - शादाद् वलः ॥ ६२७५ ।। [ नडशादात् ] नडश्च शादश्च = नडशादम्, तस्मात् । [ वल: ] वल प्रथमा सि । मत्वणाद्यपवाद: । आदिशब्दात् 'नडादेः कीय:' ( ६।२२९२ ) इत्यस्यापि । (४/२/१) शा । श्यति पुरुषसौत्सुक्यम् । 'शा [नड्वलम् ] नडानां निवास:- अदूरभवो वा । नडाः सन्त्यत्र च डित् । 'डित्यन्त्यस्वरादेः' (२|१|११४) अलोपः । सि अम् । [शाद्वलम् ] 'शोंच् तक्षणे' (१९४७) शो 'आत् सन्ध्यक्षरस्य मनि कनिभ्यो दः' (उणा० २३७) दप्र० । 'शदलूं शातने (९६७) शद् शद्यते आतपेन वा । भावाकर्त्री : ' ( ५|३|१८) घन्प्र० । 'व्णिति' (४/३/५०) उपान्त्यवृद्धिः | शादः - कर्दमः, तस्य निवासः अदुरभवो वा । शादा अत्रास्ति। शादेन निवृत्तः = शाद्वलम् | अनेन वलप्र० स च डि 'डित्यन्त्यस्वरादेः' (२|१|११४) अलोपः । डित् । सि - अम् ॥छ|| शपि शिखायाः ॥ ६२२७६ ॥ नडैर्निवृत्तः = नड्वलम् । अनेन बलप्र० स । [ शिखायाः ] शिखा पञ्चमी ङसि । पृथग्योगात् डिदिति निवृत्तम् । [ शिखावलं नाम नगरम् ] शिखा अत्रास्ति । शिखया निवृत्तः । अनेन वलप्र० । सि - अम् । नगरम् । मतुप्रकरणे शिखाया वलचं वक्ष्यति 'कृष्यादिभ्यो वलच् (७।२।२७) तदादेशार्थं च वचनम् ||छ|| शिरीषादिक कणौ ।। ६।२।७७ || - १५१ [ शिरीषात् ] शिरीष पञ्चमी ङसि । [ इककणौ ] इक्च कण् च = इककणौ । = [ शिरीषिकः, शैरीषक: ] शिरीषाणां वृक्षाणां निवासः अदूरभवो वा । शिरीषाः सन्त्यस्याम् । शिरीषैर्निवृत्तः शिरीषिकः शैरीषकः । अनेन इक 'सो रु' (२।१।७२) स०र० कण्प्र० क वृद्धिः कण्प्र० → क । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । छा शर्कराया इकणीयाऽण् च ॥ ६।२२७८ ॥ - Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [151] [ शर्करायाः ] शर्करा पञ्चमी ङसि । [ इकणीयाऽण् ] इकण् च ईयश्च अण् च = इकणीयाऽण् । [च] च प्रथमा सि । [ शार्करिकः, शर्करीयः, शार्करः, शर्करिकः, शार्करकः ] शर्करा । शर्कराणां निवासः अदूरभवो वा । शर्करा देशेऽस्मिन् सन्ति । शर्कराभिर्निवृत्तः = शार्करिकः, शर्करीयः, शार्करः, शर्करिकः, शार्करकः । अनेन इण् ईय चकारात् इक कण्प्र० । वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् । प्रथमा सि । 'सो रु: ' अण्प्र० (२।१।७२) स०र० ॥छ । -
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy