SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ॥ विधभक्तम् । [ विधभक्तम् ] विधश्च भक्तश्च = 'राष्ट्रेऽनङ्गाऽऽदिभ्यः' (६।२।६५ ) इत्यस्यापवादः । । अ [ भौरिकिविधम् ] 'दुडुभृंग्क् पोषणे च' (१९४०) भृ । विभर्तीति । पिपीलिकादय:' (उणा० ४५ ) इत्यनेन भूरिनिपात्यते भूरि 'कै शब्दे' (३६) के भूरि कायतीति भूरिक( : ) । 'आतो डोऽहवा - वा-मः' (५/११७६) प्र० अन्त्यस्वरादिलोपः । भुरिकशब्दोऽप्यस्ति । भुरिकस्य भूरिकस्य वा अपत्यानि इञ्प्र० इ वृद्धिः औ 'अवर्णेवर्णस्य' (७४/६८) अलुक् भौरिकीणां राष्ट्र सि-अम् । स्वभावान्नपुंसकता । = I भूरि कुशिक हर्दिक मक्षिकेतिक'आत् सन्ध्यक्षरस्य' (४/२/१) का। डित्यन्त्यस्वरादे: ' (२|१|११४) भौरिकयः । अत इम्' (६ ११३१) भौरिकिविधम् । अनेन विधप्र० । = = [ ऐषुकारिभक्तम् ] इषुकारस्यापत्यानि ऐषुकारि ( रयः) । 'अत इन्' (६।१।३१) इञ्प्र० वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलोपः । कारुविवक्षायां 'सेनान्त-कारु०' (६।१।१०२ ) इञ्प्र० इ । ऐषुकारीणां राष्ट्रम् ऐषुकारिभक्तम् । अनेन भक्तप्र० । सि-अम् । १४३ [ सारस्यायनभक्तम् ] सरस् सरसि साधुः = सरस्यः । ‘तत्र साधौ' (७|१|३५) यप्र० । सरस्यस्यापत्यं = सारस्यायनः । 'नडादिभ्य आयनण्' (६।११५३) आयनण्प्र० आयन वृद्धिः । यद्वा सरसि साधुः = सरस्यः । सरस्यमयनमस्य = सारस्यायनः । बाहुलकाद्दीर्घः । सारस्यायनानां राष्ट्र = सारस्यायनभक्तम् । अनेन भक्तप्र० । सि-अम् । = I [ चौपयत ] 'चुप मन्दायाम् (३४२) चुप् । चोपन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० इ 'लघोरुपान्त्यस्य' (४|३|४) गु० ओ चोपयतीति 'शत्रानशावेष्यति' (५/२/२०) शतृप्र० अत् कर्तर्यनदुद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) (२|१|११३) अलुक् । चोपयतोऽपत्यं चौपयतः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० अ अय् । 'लुगस्यादेत्यपदे’ । । वृद्धिः औ । = [ चौदयत ] 'चुदण् संचोदने' (१६५६) चुद् । 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र० → इ । 'लघोरुपान्त्यस्य' (४३।४) गु० ओ चोदयतीति चोदयत् । 'शत्रानशावेष्यति०' (५/२/२०) शतृप्र० अत् 'कर्त्तयनद्भ्यः शव्' (३।४।७१) शब् । 'नामिनो० ' ( ४।३।१) गु० ए 'एदैतोऽयाब्' (१२ २३) अय् । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । चोदयतोऽपत्यं = चौदयतः 'ङसोऽपत्ये' (६११२८) अण्प्र० अ वृद्धिः औ । । । [ चैटयत ] 'चिट प्रैष्ये' (१९१) चिट् चेटन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' ( ३।४।२०) णिग्प्र० इ चेटयतीति → । चेटयत् । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० अत् 'कर्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । 'नामिनो०' (४|३|१) । । गु० ए 'एदैतोऽयाय्' (१२।२।२३) अय् चेटयतोऽपत्यं चैटयतः 'ङसो ऽपत्ये' (६।१।२८) अण्प्र० अ वृद्धिः । ऐ । → । = [ चैकयत ] 'चीक आमर्षणे' (१९४८) चीक्। 'चुरादिभ्यो णिच्' (३|४|१७) णिच्प्र०६ चीकयतीति । 'शत्रानशावेष्यति०' (५।२।२० ) शतृप्र० अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो० ' ( ४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय्। 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् चे (ची) कयतोऽपत्यं चैकयतः 'उसोऽपत्ये' । ( ६ १२८) अण्प्र० अ वृद्धि ऐ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [143] [ सैकयत ] 'सेकृङ् गती' (६३५) सेक् सेकमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । सेकयत इति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० कर्तर्यनद्द्भ्यः शव्' (३।४।७१ ) शब् । 'नामिनो०' अत् बृहदवृत्तौ सारसायनभक्तम् । ऐषुकारिगणे सारसायन ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy