SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४० [द्रौवयं खण्डम् ] द्रु । द्रोर्विकारः (६।२।३०) अण्प्र० अ वृद्धिः औ | तार्त्तीयिकोऽपि प्रत्यय:- द्रावयमयमित्यादि । [गौमयं भस्म ] गोविकारः पुरीषं गोमयम् 'गोः पुरीषे' (६२१५०) मयट् मय गोमयस्य विकारः = । । = गौमयं भस्म । 'विकारे' (६।२।३०) अण्प्र० अ वृद्धिः औ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । = [ कापित्थो रसः ] कपित्थस्य विकारोऽवयवो वा फलं कपित्थः । 'प्राण्यौषधि वृक्षेभ्योऽवयवे च (६२।३१) अण्प्र० । 'फले' (६२५८) अणलुप् । कपित्थस्य विकारः कापित्थः । विकारे अणुप्र अ वृद्धिः स्वरेष्वादणिति०' (७|४|१) वृ० आ 'अवर्णेवर्णस्य (७|४|६८) अलुक् प्रथमा सि सो रु' (२११७२) स० → I र० । रसः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । द्रुवयम् । 'द्रोर्वय:' ( ६ । २ । ४३) वयप्र० । द्रुवयस्य विकार: । 'विकारे' अवर्णेवर्णस्य' (७|४६८) अलुक् । सि-अम् । = यदा कपोतशब्दो मांसे वर्त्तते तदा विकारवृत्तित्वं, कपोत इति प्रकृते । यदा पलाशशब्दः शाखारूपेऽवयवे वर्त्तते तदा अवयववृत्तित्वं, पलाशावयविनः । ततो विकारे मांसेऽवयवे च पलाशसमिद्रूपेऽण्प्रत्ययवशाद्वर्त्तते न तु द्वितीयप्रत्यय इत्यर्थः ॥ = पितृ-मातुर्व्य-डुलं भ्रातरि ॥ ६२२६२ ॥ [ पितृमातुः ] पिता च माता च = पितृमातु (ता) तस्मात् । शब्दप्राधान्यात् ऋकारस्य 'आ द्वन्द्वे' (३|२|३९) न आकारोऽत्र । 'ऋतो डुर्' (१|४|३७) ङसि० डुर्οउर्० । [ व्यडुलम् ] व्यश्च डुलश्च व्यडुलम् । [ भ्रातरि ] भ्रातृ सप्तमी ङि । 'अर्डों च ' (१|४|३९) अर् । [ पितृव्यः ] पितृ । पितुर्भ्राता । = [पित्रोः] पिता च माता च = द्विवचनमोस् । = = [ मातुलः ] मातृ । मातुर्भ्राता मातुलः । अनेन डुलप्र० उल 'डित्यन्त्यस्वरादेः' (२।१।११४ ) ॠलोपः । । प्रथमा सि । 'सो रुः' (२।१।७२) स०र० ॥ छा । पित्रो महद् || ६२/६३ ॥ पितृव्यः । अनेन व्यप्र० । प्रथमा सि 'सो रु' (२११७२) स०र० । । । पितरौ, तयोः = पित्रो: । 'पिता मात्रा वा' (३|१|१२२) एकशेषः । सप्तमी [ डामहद् ] डामहद् प्रथमा सि [पितामहः ] पितुः पिता पितामहः अनेन डामहप्र० = I आमह 'डित्यन्त्यस्वरादेः ' (२|१|११४) लोपः । [ पितामही ] पितुर्माता = पितामही । अनेन डामहट्प्र० आमह । 'डित्यन्त्यस्वरादेः' (२|१|११४) ऋलोपः । 'अणवेवेकण्- नव्-स्नञ्-टिताम्' (२।४।२०) ङी 'अस्य ड्यां लुक्' (२२४।८६) अलुक् । [ मातामहः ] मातृ । मातुः पिता = मातामहः । अनेन डामहट्प्र० आमह । 'डित्यन्त्यस्वरादेः' (२|१|११४) ऋलोपः । = [ मातामही ] मातुर्माता मातामही अनेन डामहट्प्र० आमह 'डित्यन्त्यस्वरादेः' (२|१|११४) लोपः । 'अणञेयेकण्- नञ्०' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [140]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy