SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विषय: अमो भजति अकप्रत्ययविधानम् । अमो भजति अकञ् (-अक) प्रत्ययविधानम् । टस्तुल्यदिशि यथाविहितं [ अण् ] प्रत्ययविधानम् । टस्तुल्यदिशि तसि (तस्) प्रत्ययविधानम् । टस्तुल्यदिशि यप्रत्ययविधानम् । सेरस्यार्थे यथाविहितं [ अणादि ] प्रत्ययविधानम् । सेरस्यार्थे ण्य(च) प्रत्ययविधानम् । - सेरस्यार्थे अञ् (अ) प्रत्ययविधानम् । सेरस्यार्थे ईयण् (-ईय) प्रत्ययविधानम् । सेरस्यार्थे एयण (एय) प्रत्ययविधानम् । सेरस्यार्थे ईयप्रत्ययविधानम् । विषयः सूत्राङ्कः ६।३।२०७ ६ ३ २०८ ६।३।२१० ६।३।२११, ६।३।२१२ ६।३।२१२ ६।३।२१३, ६।३।२१४ ६।३।२१५ ६।३।२१६ ६३।२१७ ६।३।२१८ ६।३।२१९ षष्ठाध्यायस्य चतुर्थः पादः । तद्धितप्रकरणम् । सूत्रसंख्या - १८५ । पत्राङ्कः ३०४-३८७ इकण्प्रत्ययाधिकारविधानम् । तेन जित- जयत् दीव्यत् खनत्सु इकण् ( इक) प्रत्ययविधानम् । तेन संस्कृते इकण् (-इक) प्रत्ययविधानम् । तेन संस्कृते अण् ( - अ) प्रत्ययविधानम् । तेन संसृष्टे इकण् (इक) प्रत्ययविधानम् । तेन संसृष्टे अप्रत्ययविधानम् । तेन संसृष्टे इन्प्रत्ययविधानम् । तेन संसृष्टे अण् (अ) प्रत्ययविधानम् । तेन उपसिक्के इकण् (इक) प्रत्ययविधानम् । तेन तरति इकण (इक) प्रत्ययविधानम् । तेन तरति इकप्रत्ययविधानम् । तेन चरति इकण् (इक) प्रत्ययविधानम् । तेन चरति इकद (इक) प्रत्ययविधानम् । XVI तेन जीवति इकट् (-इक) प्रत्ययविधानम् । तेन जीवति इकप्रत्ययविधानम् । तेन जीवति ईयप्रत्ययविधानम् । तेन जीवति ईनञ् (-ईन) प्रत्ययविधानम् । तेन निर्वृत्ते इण् (-इक) प्रत्ययविधानम् । तेन निर्वृत्ते इमप्रत्ययविधानम् । तेन निर्वृते कणू (क) प्रत्ययविधानम् । सूत्राङ्क ६४ १ ६ ४ २ ६ ४ ३ ६४४ ६४५ ६४६ ६।४।७ ६।४।७ ६४८ ६८४१९ ६|४|१० ६|४|११ ६|४|१२-६|४|१४ ६|४|१५ ६|४|१६-६|४|१८ ६।४।१८ ६।४।१९ ६४२० ६।४।२१ ६।४।२२ पत्राङ्कः २९५ २९६ २९९ २९९, ३०० ३०० ३००, ३०१ ३०१ ३०१ ३०२ ३०२ ३०२ पत्राङ्कः ३०४ ३०४ ३०५ ३०५ ३०६ ३०६ ३०६ ३०६ ३०७ ३०७ ३०८ ३०८ ३०८, ३०९ ३०९ ३०९, ३१० ३१० ३१० ३११ ३११ ३११ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 Mukhpage 1st Proof 14-11-2013 / 2nd 17-11-2013 [xvi]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy