SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ वाङ्मयम् ] वाच् । वाचो विकारोऽवयवो वा = वाङ्मयम् । अनेन मयट्प्र० मय । 'च-ज: क- गम्' (२११८६) च० क० । 'घुटस्तृतीयः' (२२१७६) क०ग० । 'प्रत्यये च' (१।३।२) ग०ङ० । १३२ [ त्वङ्मयम् ] त्वचो विकारोऽवयवो वा त्वङ्मयम् । अनेन मयट्प्र० मय = । । च० क० धुटस्तृतीयः' (२२११७६) क०ग० 'प्रत्यये च' (१२३३२) ग० मृन्मयम् । अनेन मयट्प्र० [ मृन्मयम् ] मृत् । मृदो विकारोऽवयवो वा त० द० । 'प्रत्यये च' (१।३।२) द० न० । [ खुङ्मयम् ] स्रुचो विकारोऽवयवो वा → क० । 'धुटस्तृतीय:' ( २ १७६) क० [ धूर्मयम् ] धुर् मांडणी धुरो विकारोऽवयवो वा = (२।११६३) दीर्घः । ( 'पदान्ते' (२२११६४) दीर्घः) । सि-अम् ॥ 'चजः क गम्' (२२१४८६) ङ० । मय । 'धुटस्तृतीयः ' (२|१|७६) खुङ्मवम् अनेन मवट्प्र० = । । ग० । 'प्रत्यये च ' (१।३।२) ग० → ङ० । [ गीर्मयम् ] गिर् मांडणी । गिरो विकारोऽवयवो वा = गीर्मयम् । अनेन मयप्रमय भ्वादेनमिनो दीर्घो र्वोर्व्यञ्जने' (२।१।६३) दीर्घः । ('पदान्ते' (२।१।६४) दीर्घः) । सि-अम् । धूर्मयम् । अनेन मयट्प्र० मय । 'भ्वादेर्नामिनो०' दोरप्राणिनः || ६ |२|४९ ॥ = मय 'चजः क गम्' (२०११८६) च० [ दो ] दु पञ्चमी ङसि । [ अप्राणिनः ] न प्राणी अप्राणी, तस्य ( तस्मात् ) । [ आम्रमयम् ] आम्रस्य विकारोऽवयवो वा = आम्रमयम् । [शा( सा ) लमयम् ] सालस्य विकारोऽवयवो वा = सालमयम् । [शाकमयम् ] शाकस्य विकारोऽवयवो वा शाकमयम् । । [काशमयम् ] काशस्य विकारोऽवयवो वा = काशमयम् । अमीषु उदाहरणेषु वृद्धिर्यस्य स्वरेष्वादि:' ( ६ १४८) इत्यनेन दुसंज्ञा, तस्याः फलमनेन मयट्प्र० मय । [ तन्मयम् ] तस्य विकारोऽवयवो वा = तन्मयम् । [ यन्मयम् ] यस्य विकारोऽवयवो वा यन्मयम् । अमुयोरुदाहरणयोः 'त्यदादि:' ( ६ १३७ ) इत्यनेन दुसंज्ञा, तस्याः फलमनेन मवट्प्र० मय 'धुटस्तृतीयः' (२११७६) ६० द० प्रत्यये च' (१९३२) द० न० [ शौवाविधम्, श्वाविन्मयम् ] श्वन् 'व्यधंच् ताडने' (११५७) व्यध् । श्वानं विध्यति । 'क्विप्' (५।१।१४८) क्विप्प्र० । 'ज्या व्यधः क्ङिति (४।११८१) य्वृत् य०३० नाम्नो नोऽनन: ' (२२११९१) नलुक् । 'गति कारकस्य नहि-वृति-वृषि-व्यधि-रुचि - सहि - तनौ क्वौ' ( ३।२।५८) दीर्घः । ' अप्रयोगीत्' (१|१|३७) क्विप्लोपः । श्वाविधो विकारोऽवयवो वा = शौवाविधम्। 'प्राण्यौषधि वृक्षेभ्योऽवयवे च' (६२।३१) अण्प्र० अ 'लोकात् ' (११११३) श् पाठठ विश्लेषियइ । 'द्वारादेः' (७|४|६) औ एवम् श्वाविन्मयम् । अभक्ष्या-ऽऽच्छादने वा मवद्' (६१२१४६) मयट्प्र० → मय । = [ चाषम्, चाषमयम् ] चाषस्य विकारोऽवयवो वा चाषम्। 'प्राण्यौषधि वृक्षेभ्योऽवयवे च' (६।२।३१) अण्प्र० वृद्धिः । 'अवर्णेवर्णस्व' (७४|६८) अलुक्। एवम् चाषमयम् । 'अभक्ष्या०' (६।२।४६) मयट्प्र०मव । → अ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[132]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy