SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य द्वितीयः पादः ॥ [ औमकम्, औमम् ] उमा स्वरेष्वादेञ्णिति तद्धिते' (७|४|१) वृक्षेभ्यो० (६२।३१) अण्प्र० आलुक् । - अक । 'वृद्धिः अतसी तस्या विकारोऽवयवो वा = औमकम् । अनेन अकञ्प्र० वृ० औ । 'अवर्णेवर्णस्य' (७|४|६८) आलोपः । एवम् - औमम् । 'प्राण्यौषधिअ वृद्धिः स्वरेष्वादणिति०' (७|४|१) वृ० औ 'अवर्णेवर्णस्य' (७७४६८) I और्णकम् और्णः कम्बलः ] ऊर्णाया विकार: और्णकम् । अनेन अकञ्प्र० अक वृद्धिः स्वरे० ' (७।४।१) वृ० औ । एवम् और्ण: । 'विकारे' (६।२।३०) अण्प्र० अ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृ० औ। 'अवर्णेवर्णस्य' (७४६८) आलुक् ॥ = एण्या एयञ् || ६ २३८ ॥ [ एण्याः] एणी पञ्चमी ङसि । 'स्त्रीदूत : ' (१।४।२९) ङसि० [ एवञ्] एयञ् प्रथमा सि । 'प्राण्यौषधि - वृक्ष०' (६।२।३१ ) इत्यादिना अणोऽपवादः । एयप्र० [ ऐणेयं मांसम् ऐणेयी जङ्घा] एणी एण्या विकारोऽवयवो वा = ऐणेयं मांसम्, ऐणेयी जङ्घा । अनेन एय वृद्धिः ऐ 'अवर्णेवर्णस्य' (७१४२६८ ) ईलुक् सि अम् । 'अणयेयेकण्०' (२२४२०) ङी । स्त्रीलिङ्गनिर्देशात् पुल्लिङ्गादणेव -- [ ऐणं मांसम्, ऐणी जङ्घा ] एणस्य विकारोऽवयवो वा = ऐणं मांसम्, ऐणी जङ्घा । 'प्राण्यौषधि-वृक्षेभ्योऽवयवे च' (६।२।३१) अण्प्र० अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । 'अणञेयेकण्-नञ्०' (२४२०) ङी खा कौशेयम् || ६|२|३९ ॥ [ परशव्यात्] परशव्य पञ्चमी ङसि । १२७ दास्० आस्० । [ कौशेयम् ] कौशेय सि-अम् । [ कौशेयं वस्त्रं सूत्रं वा ] कोशस्य विकारः = कौशेयम् । अनेन एयञ्प्र० एय । वृद्धिः औ । 'अवर्णेवर्णस्य’ (७१४/६८) अलुक् । दुकूलं वस्त्रं तस्य सूत्रं च । निपातनं रूढ्यर्थम् । तेन वस्त्रसूत्राभ्यामन्यत्र भस्मादौ न भवति ॥ छ परशव्याद् यलुक् च ॥ ६२२४० ॥ [ यलुक् ] यस्य लुक् = यलुक्। प्रथमा सि । [च] च प्रथमा सि । = [पारशवम् ] पर 'श्रुंट् श्रवणे' (१२९६) श्रु । ('शृश् हिंसायाम् ' (१५३१) शृ ) । परान् शृणाति परशवि (शुः) । 'पराभ्यां श् खनिभ्यां डित्' (उणा० ७४२) डिद् उप्र० । परशवे इदं = परशव्यम्। 'उवर्ण युगादेर्य:' (७|१|३०) यप्र० । 'अस्वयम्भुवोऽब्' (७४७०) अव् परशव्यस्यावसो विकार: सस्वरो पारशवम् । अनेन अण्प्र० अ यलोपश्च । वृद्धिः । सि-अम् । 5 हैमप्रकाश और्णकः । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [127]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy