SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ XIV विषयः सूत्राङ्कः पत्राङ्कः २४६ २४७ २४७ २४७ २४८ २४८ २४९ २४९ २५० २५०-२५२ २२५१ २५१ २५१, २५२ २५२ तत्र देये ऋणे अकप्रत्ययविधानम् । ६।३।११४ तत्र देये ऋणे अकञ् (-अक)प्रत्ययविधानम् । ६।३।११५, ६।३।११६ तत्र देये ऋणे इकण् (-इक)प्रत्ययविधानम् । ६।३।११६ तत्र साधौ पुष्यति पच्यमाने यथाविहितं [अणादि] प्रत्ययविधानम्। ६।३।११७ तत्र उप्ते यथाविहितं [अण] प्रत्ययविधानम् । ६।३।११८ तत्र उप्ते अकञ् (-अक)प्रत्ययविधानम् । ६।३।११९, ६।३।१२० तत्र व्याहरति मृगे यथाविहितं [इकणादि]प्रत्ययविधानम् । ६।३।१२१ तत्र जयिनि यथाविहितं [इकणादि]प्रत्ययविधानम् । ६।३।१२२ तत्र भवे यथाविहितं [अणादि]प्रत्ययविधानम् । ६।३।१२३ तत्र भवे यप्रत्ययविधानम् । ६।३।१२४, ६।३।१२५, ६।३।१२९ तत्र भवे दिनण् (-दिन)प्रत्ययविधानम् । ६।३।१२६ तत्र भवे ण (-अ)प्रत्ययविधानम् । ६।३।१२६ तत्र भवे ईयप्रत्ययविधानम् । ६।३।१२६, ६।३।१२९ तत्र भवे ईनप्रत्ययविधानम् । ६।३।१२९ तत्र भवे एयण (-एय)प्रत्ययविधानम् । ६।३।१३०-६।३।१३२ तत्र भवे अण् (-अ)प्रत्ययविधानम् । ६।३।१३२, ६।३।१३३ तत्र भवे ज्य (-य)प्रत्ययविधानम् । ६।३।१३४-६।३।१३६ तत्र भवे इकण (-इक)प्रत्ययविधानम् । ६।३।१३७-६।३।१३९ तत्र भवे इकप्रत्ययविधानम् । ६।३।१४० तत्र भवे कल् (-क)प्रत्ययविधानम् । ६।३।१४१ तत्र भवे-तस्य व्याख्याने च यथाविहितं [अणादि] प्रत्ययविधानम्। ६।३।१४२ तत्र भवे-तस्य व्याख्याने च इकण् (-इक)प्रत्ययविधानम्। ६।३।१४३-६।३।१४५ तत्र भवे-तस्य व्याख्याने च इकप्रत्ययविधानम् । ६।३।१४६ तत्र भवे-तस्य व्याख्याने च इकट् (-इक)प्रत्ययविधानम् । ६।३।१४६ तत्र भवे-तस्य व्याख्याने च यप्रत्ययविधानम् । ६।३।१४७ तत्र भवे-तस्य व्याख्याने च अण् (-अ)प्रत्ययविधानम् । ६।३।१४८ तत आगते यथाविहितं [अणादि] प्रत्ययविधानम् । ६।३।१४९ तत आगते अकञ् (-अक)प्रत्ययविधानम् । ६।३।१५०,६।३।१५५ तत आगते यप्रत्ययविधानम् । ६।३।१५१ तत आगते इकण (-इक)प्रत्ययविधानम् । ६।३।१५२,६।३।१५३ तत आगते अण् (-अ)प्रत्ययविधानम् । ६।३।१५४, ६।३।१५५ तत आगते रूप्य-मयट (-मय)प्रत्ययविधानम् । ६।३।१५६ ततः प्रभवति यथाविहितं [अण्]प्रत्ययविधानम् । ६।३।१५७ २५३, २५४ २५४ २५४,२५५ २५६, २५७ २५८ २५८ २५९ २५९-२६२ २६२ २६२ २६३ २६३ २६४, २६६ २६५ २६५ २६८ २६९ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 Mukhpage. 1st Proof 14-11-2013 / 2nd 17-11-2013 [XIV]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy