SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । गर्गादेर्यज्' (६ १४२) यञ्प्र०य वृद्धिः स्वरेष्वादेज्गिति०' [ वात्सकम् ] वत्सस्यापत्यानि वृद्धानि (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । वत्सानां समूहः वात्सकम् । अनेन अकञ्प्र० अक । 'न प्राजितीये स्वरे' ( ६ |१| १३५ ) इत्यादिना यजो न लुप् । 'अवर्णेवर्णस्य' (७४I८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) लुक् । ११६ [ गार्ग्यायणकम् ] गार्ग्य । गार्ग्यस्यापत्यं युवा गाययण: । 'यत्रित्रः' (६।११५४) आयनणप्र० आयन । वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलोपः । अग्रे पूर्ववत् । [ औक्षकम् ] उक्षन् । उक्ष्णां समूहः (७१४२६१) अनुलोपः । [ वात्स्यायनकम् ] वात्स्य । वात्स्यस्यापत्यं युवा = वात्स्यायनः । 'यञिञः' (६|१|५४) आयनण्प्र० आयन । वृद्धि: । 'अवर्णेवर्णस्य (७७४|६८) अलोपः । अग्रे पूर्ववत् । औक्षकम् । अनेन अकञ्प्र० अक । वृद्धि: । 'नोऽपदस्य तद्धिते' [ वात्सकम् ] वत्स । वत्सानां समूहः (७१४१) वृ० आ। 'अवर्णेवर्णस्य' (७४६८) = । । वात्सकम् अनेन अकञ्प्र० अक वृद्धिः स्वरेष्वादेनिति०' अलुक् । औष्ट्रकम् । अनेन अकञ्प्र० अक । वृद्धिः औ । 'अवर्णेवर्णस्य' वार्द्धकम् । अनेन अकञ्प्र० अक । वृ० आर् । 'अवर्णेवर्णस्य' [आजकम् ] अज । अजानां समूहः = आजकम् । अनेन अकञ्प्र० अक वृद्धिः आ 'अवर्णेवर्णस्य' । । । (७१४२६८) अलुक् । [ औरभ्रकम् ] उरभ्र । उरभ्राणां समूहः औरभ्रकम् अनेन अकञ्प्र० अक वृद्धिः औ 'अवर्णेवर्णस्य' । । । (७१४१६८) अलुक् । [ औष्ट्रकम् ] उष्ट्र । उष्ट्राणां समूहः (७|४|६८) अलुक् । [ वार्द्धकम् ] वृद्ध । वृद्धानां समूहः (७१४२६८) अलुक् । [ राजपुत्रकम् ] राजपुत्राणां समूहः (७२४६८) अलोपः ॥ = = = [ मानुष्यकम् ] मनुष्याणां समूहः = मानुष्यकम् । अनेन अकञ्प्र० अक 'वृद्धिः स्वरेष्वादेर्जिगति तद्धिते' (७।४।१) वृ० आ । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'न राजन्य - मनुष्ययोरके' (२।४।९४) यलोपाभावः । [ केदारात् ] केदार पञ्चमी ङसि । [ण्यः ] ण्य प्रथमा सि । = = [ राजकम् ] राज्ञां समूहः = राजकम् । अनेन अकञ्प्र० अक 'नोऽपदस्य तद्धिते (७।४।६१) अन्लुक् । [राजन्यकम् ] राजन्यानां समूहः राजन्यकम् । वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'न राजन्यमनुष्ययोरके' (२।४।९४) यलोपाभावः । मनुष्य - राजन्यशब्दौ औणादिकौ इति पृथगुपादानम् । = राजपुत्रकम् । अनेन अकञ्प्र० अक वृद्धिः । 'अवर्णेवर्णस्य' केदाराण्ण्यश्च ॥ ६२ १३ ॥ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[116]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy