SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ९८ केषु षष्ठ्यास्तत्पुरुषे यजादेव || ६|१|१३४ || द्वयेके तेषु द्वयेकेषु । [ द्वयेकेषु ] द्वौ च एकक्ष [ षष्ठ्याः ] षष्ठी षष्ठी ङस् । [ तत्पुरुषे ] स चासौ पुरुषक्ष [ यञादेः ] यञ् आदिर्यस्य सः [ वा ] वा प्रथमा सि । [ गर्गकुलम्, गार्ग्यकुलम् ] गर्गस्यापत्यं वृद्धं गर्गस्यापत्ये वृद्धे वा 'गर्गादिर्यम् (६।१।४२) यप्र०य । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । गार्ग्यस्य गार्ग्ययोर्वा कुलं गर्गकुलम्, गार्ग्यकुलम् । अनेन विकल्पेन यञ्लुप् । = = तत्पुरुष:, तस्मिन् । = यजादिः, तस्य । = [विदकुलम्, वैदकुलम् ] विदस्यापत्यं वृद्धं विदस्यापत्ये वृद्धे वा 'विदादेवृद्धे' (६।१।४१) अञ्प्र० अ ‘वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृ० ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । वैदस्य वैदयोर्वा कुलं वैदकुलम् । अनेन विकल्पेन अञ्लुप् । = विदकुलम् = [ अगस्तिकुलम्, आगस्त्यकुलम् ] अगस्त्यस्यापत्यं अपत्ये वा 'ऋषि-वृष्ण्यन्धक० (६/१२६१) अण्प्र० अ । 'वृद्धिः स्वरेष्वादेनिति०' (७४१) वृ० आ 'अवर्णेवर्णस्य' (७४/६८) अलोप: । आगस्त्यस्य आगस्त्ययोर्वा कुलमिति समासे सति ‘कौण्डिन्या - ऽऽगस्त्ययोः कुण्डिनाऽगस्ती च' (६।१।१२७) इत्यणो लुप् - अगस्तिरादेशश्च । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ भृगुकुलम् भार्गवकुलम् ] भृगोरपत्यं भार्गवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० अ । 'ऋषि वृष्ण्य०' (६ १ ६१) अण्प्र० । 'वृद्धिः स्वरेष्वादेणिति०' (७|४|१) वृ० आर् । 'अस्वयम्भुवोऽव्' (७|४७०) अव् । भार्गवस्य भार्गवयोर्वा कुलं भृगुकुलम् भार्गवकुलम् । अनेन वा अण्लुप् । = - [ गर्गकुलम् ] गर्गाणां कुलं गर्गकुलम् । [ गार्ग्यहितम् ] गार्ग्याय गार्ग्याभ्यां वा हितं गार्ग्यहितम् । सर्वत्र सि अम् । समानादमोऽतः ' (११४१४६ ) अम्सम्बन्धिनोऽस्य लुक् । = = = [ अन्तर्गार्ग्यः ] गार्गस्य (गार्ग्यस्य) गार्ग्ययोर्वा अन्तर्गत: अन्तर्गार्ग्यः । प्रात्यव-परि-निरादयो गत क्रान्त-क्रुष्टग्लान-क्रान्ताद्यर्थाः प्रथमाद्यन्तै:' ( ३।१।४७) इत्यादिना बाहुलकात् समासः । [ देवदत्तगार्ग्य: ] देवदत्तस्य गार्ग्यः देवदत्तगार्ग्यः । [ देवदत्तगार्ग्य ] देवदत्तस्य गाय = देवदत्तगाग्र्यौ । = [ उपगार्ग्यम् ] गार्ग्यस्य समीपमुपगार्ग्यम् । सि-अम् । [आङ्गकुलम् ] अङ्गानां राष्ट्रस्य राजा अङ्गस्य राज्ञोऽपत्यं वा = आङ्गः । पुरु-मगध कलिङ्ग- सूरमस० ' (६।१।११६) अण्प्र० अ । 'वृद्धिः स्वरे०' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । आङ्गस्य कुलम् आङ्गकुलम् । सि-अम् । = [ यास्ककुलम् ] यस्कस्यापत्यं यास्कः 'शिवादेरण' (६।१।६०) अण्प्र० अ वृद्धिः स्वरे०' (७७४१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् यास्कस्य कुलं यास्ककुलम् । सि-अम् ॥छ|| । ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy