SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ विषयः सूत्राङ्कः पत्राङ्कः १५४ १५५ १५५ १५७ १५९ १६१ निवासाद्यर्थचतुष्के इलप्रत्ययविधानम् । निवासाद्यर्थचतुष्के अकण्प्रत्ययविधानम् । निवासाद्यर्थचतुष्के ज्यप्रत्ययविधानम् । निवासाद्यर्थचतुष्के इप्रत्ययविधानम् । निवासाद्यर्थचतुष्के यप्रत्ययविधानम् । निवासाद्यर्थचतुष्के अञ् (-अ)प्रत्ययविधानम् । निवासाद्यर्थचतुष्के एयण(-एय)प्रत्ययविधानम् । निवासाद्यर्थचतुष्के आयनण् (-आयन)प्रत्ययविधानम् । निवासाद्यर्थचतुष्के आयनिञ् (-आयन)प्रत्ययविधानम् । निवासाद्यर्थचतुष्के कीयप्रत्ययविधानम् । निवासाद्यर्थचतुष्के ईयण (-ईय)प्रत्ययविधानम् । निवासाद्यर्थचतुष्के कप्रत्ययविधानम् । साऽस्य पौर्णमासीविषये यथाविहितं [अण्] प्रत्ययविधानम् । साऽस्य पौर्णमासीविषये इकण (-इक)प्रत्ययविधानम् । साऽस्य देवताविषये यथाविहितं [अणादि]प्रत्ययविधानम् । साऽस्य देवताविषये यप्रत्ययविधानम् । साऽस्य देवताविषये ईयप्रत्ययविधानम् । साऽस्य देवताविषये इयप्रत्ययविधानम् । साऽस्य देवताविषये ट्यण (-य)प्रत्ययविधानम् । साऽस्य देवताविषये इकण (-इक)प्रत्ययविधानम् । साऽस्य देवताविषये [इकणादि]प्रत्ययविधानम् । साऽस्य प्रगाथे यथाविहितं [अण] प्रत्ययविधानम् । साऽस्य युद्धे यथाविहितं [अणादि]प्रत्ययविधानम् । साऽस्यां ण(-अ)प्रत्ययविधानम् । साऽस्यां क्रीडायां ण(-अ)प्रत्ययविधानम् । तद्वेत्त्यधीते यथाविहितं [अण्]प्रत्ययविधानम् । तद्वेत्त्यधीते इकण्(-इक)प्रत्ययविधानम् । तद्वेत्त्यधीते इन्प्रत्ययविधानम् । तद्वेत्त्यधीते इकट् (-इक)प्रत्ययविधानम् । तद्वेत्त्यधीते इकप्रत्ययविधानम् । तद्वेत्त्यधीते अकप्रत्ययविधानम् । तद्वेत्त्यधीते अण्-इकणादिप्रत्ययलुविधानम् । तेन छन्ने रथे यथाविहितं [अण] प्रत्ययविधानम् । ६।२।८२ १५२ ६।२।८३ १५३ ६।२।८४ १५३ ६।२।८५ ६।२।८६ १५४ ६।२।८७ १५४ ६।२८८ ६।२।८९ ६२।९० १५७ ६।२।९२ ६।२।९३ १५८ ६।२।९४ १५८ ६।२।९८ ६।२।९९, ६।२।१०० १६०,१६१ ६।२।१०१ ६।२।१०८,६।२।१०९ १६४, १६५ ६।२।१०२, ६।२।१०४-६।२।१०६, ६।२।१०८ १६२-१६४ ६।२१०३-६।२।१०६ ६।२।१०७ ६।२।११० ६।२।१११ १६५ ६।२।११२ ६।२।११३ १६६ ६।२।११४, ६।२।११५ १६७ ६।२।११६ ६।२।११७ ६२।११८-६।२।१२२ १६९-१७२ ६।२।१२३ १७३ ६।२।१२४ ६।२।१२५ १७४ ६।२।१२६ १७४ ६।२।१२७-६।२।१२९ १७५-१७७ ६।२।१३१ M १६८ १६८ १७३ १७९ Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 Mukhpage 1st Proof 14-11-2013 / 2nd 17-11-2013 [XI]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy