SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ८४ द्रावनुवर्त्तमाने पुनर्द्रिग्रहणं भिन्नप्रकरणस्यापि द्रेर्लुबर्थम् । यथा [पर्शः] पर्शु । पर्शोरपत्यं बहवो माणवकाः । 'पुरु-मगध कलिङ्ग०' ( ६ |१| ११६) अण्प्र० । 'शकादिभ्यो द्रेर्लुप्' (६।१।१२०) अण्लुप् । ते एव शस्त्रजीव (वि) सङ्घः स्त्रीत्वविशिष्टो विवक्षितः । 'पर्वादेरण्' (७|३|६६) अण्प्र० । अनेन लुप् । 'उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊडू (२२४७३) ऊङ् 'समानानां तेन०' (१२०१) दीर्घः । [ रक्षाः ] रक्षस् । रक्षसोऽपत्यं बहवो माणवकाः । 'पुरु मगध कलिङ्ग०' (६।१।११६) अण्प्र० । 'शकादिभ्यो द्रेर्लुप्' (६।१।१२०) अण्लुप् । ते एव शस्त्रभाव (जीवि) सङ्घः स्त्रीत्वविशिष्टो विवक्षितः । 'पर्वादेरण्' (७|३|६६) अण्प्र० अ । अनेन लुप् । प्रथमा सि । 'अभ्वादेरत्वसः सौ' (१९४१९०) दीर्घः । दीर्घयाव्०' (१।४।४५) सिलुक्। 'सो रु' (२१७२) स० र पदान्ते० ' (१।३।५३) विसर्ग: । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । २० [ असुरी] असुरस्यापत्यं वहवो माणवकाः । 'पुरु मगध कलिङ्ग०' (६।१।११६) अणुप्र० शकादिभ्यो द्रेर्लुप्' (६।१।१२०) अग्लुप् । ते एव शस्त्रजीव (वि) सङ्घः स्त्रीत्वविशिष्टो विवक्षितः । पश्वदिरण्' ( ७।३।६६) अण्प्र० । अनेन लुप् । 'जातेरयान्त०' (२|४|५४ ) ङीप्र० अलुक् । ई । 'अस्य ङ्यां लुक् (२२४१८६) [ औदुम्बरी ] उदुम्बराणां राष्ट्रस्य राजी 'अत इन्' (६।१।३१ ) इञ्प्र० । 'वृद्धिः स्वरे०' (া४া१) वृद्धिः ।'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'इञ इत: ' (२|४|७१ ) ङी । उदुम्बरस्य राज्ञोऽपत्यं स्त्री । 'साल्वांश कलकूटाश्मकादिव्' (६।१।११७) इन्प्र० 'वृद्धिः स्वरे०' (७४१) वृ० औ 'अवर्णेवर्णस्य' (७।४।६८) अलुक्। 'जतिः' (२२४७२) ङी 'समानानां०' (११२११) दीर्घः । प्रत्यग्रथ I - = [ पाञ्चाली ] पञ्चाल । पञ्चालस्य राज्ञोऽपत्यं स्त्री पाञ्चाली 'राष्ट्र क्षत्रियात्० (६।१।११४) अप्र० → अ । 'वृद्धिः स्वरे०' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ वैदेही ] विदेह | विदेहस्य राज्ञोऽपत्यं स्त्री वैदेही । राष्ट्र 'वृद्धिः स्वरे०' (७|४|१) वृ० ऐ। 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । = अण्प्र० [पैप्पली] पिप्पल पिप्पलस्य राज्ञोऽपत्यं स्त्री पैप्पली 'राष्ट्र क्षत्रियात्०' (६।१।११४) अञ्प्र० अ । = । । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृ० ऐ। 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । वाङ्गी । सौह्मी । = [ मागधी ] मगधस्य राज्ञोऽपत्यं स्त्री मागधी । 'पुरु मगध कलिङ्ग० (६|१|११६) अण्प्र० अ । ‘वृद्धिः स्वरेष्वादेञ्णिति०' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'अणञेयेकण्०' (२।४।२०) ङी । 'अस्य०' (२२४१८६) अलुक् । क्षत्रियात्०' (६।१।११४) अञ्प्र० अ । [ कालिङ्गी ] कलिङ्ग । कलिङ्गस्य राज्ञोऽपत्यं स्त्री मगध कलिङ्ग०' (६|१|११६) कालिङ्गी । 'पुरु अ । 'वृद्धिः स्वरे० ' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । [ वैदर्भी] विदर्भस्य राज्ञोऽपत्यं स्त्री = वैदर्भी 'राष्ट्रक्षत्रियात् सरूपाद् राजाऽपत्ये द्विरज्' (६।१।११४) अञ्प्र० । 'वृद्धिः स्वरेष्वादणिति०' (७२४।१) वृ० ऐ। 'अवर्णेवर्णस्य' (७४|६८) अलुक् । = आङ्गी । [ आङ्गी ] अङ्गस्य राज्ञोऽपत्यं स्त्री [वाङ्गी ] वङ्गस्य राज्ञोऽपत्यं स्त्री = [ सौह्मी] सुह्यस्य राशोऽपत्यं स्त्री [ पौण्ड्री ] पुण्ड्रस्य राज्ञोऽपत्यं स्त्री = पौण्ड्री । - -
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy