SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ बाह्याभ्यन्तरोपध्योः ॥ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात्।। आर्तरौद्रधर्म्यशुक्लानि । परे मोक्षहेत् ।। आर्तममनोजस्य साप्रयोगे तद‌विप्रयोगाय स्मृतिसमन्वाहारः ।। विपरीतं मनोज्ञस्य ।। वेदनायाश्च ।। निदानं च ।। तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ हिंसानृतस्तेय विषय संरक्षणेभ्यो रोद्रमविरतदेशविरतयोः ।। आज्ञापायविपाकसंस्थानविद्ययाय धर्म्यम् ।। शुक्ले चाये पूर्वविदः ।। परे केवलिनः || पृथक्त्वैकत्ववितर्कसूक्ष्म क्रियाप्रतिपा दिव्युपरत क्रियानिवर्तीनि ।। येक योग काययोगा योगानाम् ।। एकाश्रयेसवितर्कवीचारे पूर्वे ।। अवीचार द्वितीयम्।। वितर्कः श्रुतम्।। वीचारोऽथैव्यञ्जन योग संक्रान्तिः ।। सम्यग्दृष्टि श्रावक विरतानन्त वियोजक दर्शन मोहक्षप कोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येय गुर्जराः ।। पुलाकबकुशकुशीलनिर्ग्रन्थस्नातकाः निर्मन्थाः ।। संयम श्रुतप्रतिसेवना तीर्थलिंगलेश्योपपादस्थान विकल्पतः साध्याः ।। इति नवमोऽध्यायः ।। मोहक्षयाज्ज्ञान दर्शनावरणान्तरायक्षयाच्च केवलम् ॥ बन्धहेत्व भावनिर्जराभ्यां कृत्स्न कर्मविप्रमोक्षो मोक्षः ॥
SR No.009962
Book TitleTattvartha Sutra Mool
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages24
LanguageSanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size80 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy