SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६० निरयावलियासु [ १३८ ठिई पन्नत्ता । तत्थ णं सोमस्स वि देवस्स दोसागरोवमाइं ठिई पन्नन्ता ॥ १३८ ॥ " से णं, भन्ते, सोमे देवे तओ देवलोगाओ आउक्खपणं जाव चयं चत्ता कहिं गच्छिहिर, कहिं उववज्जिहि ? " गोयमा, महाविदेहे वासे जाव अन्तं काहिहि " ॥ १३९ । निक्लेवओ || ३ | ४ ॥ .61 उक्खेवओ ॥ ३ ॥ ५॥ एवं खलु, जम्बू । तेणं कालेणं २ रायगिहे नामं नयरे । गुणसिलए चेइए । सेणिए राया । सामी समोसरिए । परिसा निग्गया ॥ १४० ॥ तेणं काले २ पुण्णभद्दे देवे सोहम्मे कप्पे पुण्णभद्दे विमाणे सभाए सुहम्माए पुण्णभद्दंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं, जहा सूरियाभो, जाव बत्तीसइविहं नट्टविहिं उवदंसिता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। कूडागारसाला । पुग्वभवपुच्छा । " एवं खलु गोयमा " ॥ १४१ ॥ तेणं कालेणं २ इहेव जम्बुद्दीवे दीवे भारहे वासे मणिवया नामं नयरी होत्था रिद्ध' । चन्दो । ताराइणे चेइए । तत्थ णं मणिवइयाप नयरीप पुण्णभद्दे नामं गाहावई परिवसर अड्डे । तेणं कालेणं २ थेरा भगवन्तो जाइसंपन्ना जाव जीवि - यासमरणभयविप्पमुक्का बहुस्सुया बहुपरियारा पुव्वाणुपुवि जाव समोसढा । परिसा निग्गया। तए णं से पुण्णभ गाहावई इमीसे कहाए लद्धट्टे समाणे हट्ट' जाव जहा पण्णत्तीय गङ्गदत्ते, तहेब निग्गच्छइ, जाव निक्खन्तो जाव गुत्तबम्भयारी ॥ १४२ ॥
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy