SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ १०२] तइओ वग्गो ४५: संकाइयं जाव कट्ठमुद्दाए मुहं बन्धइ, २ उत्तराए दिसाए उत्तराभिमुहे संपत्थिए ॥१०१॥ तए णं से सोमिले चउत्थदिवसपुव्वावरण्हकालसमयंसिं जेणेव वडपायवे तेणेव उवागए वडपायवस्स अहे कढिणं संठवेइ ।२ वेइं वड्इ, उवलेवसंमजणं करेइ,जाव कट्ठमुद्दाए मुहं बन्धइ, तुसिणीए संचिट्ठइ । तए णं तस्स सोमिलस्स पुव्वरत्तावरत्तकाले एगे देवे अन्तियं पाउभवित्ता, तं चेव भणइ जाव पडिगए। तएणं से सोमिले जाव जलन्ते वागलवत्थनियत्थे किढिणसंकाइयं, जाव कट्टमुद्दाए मुहं बन्धइ,... उत्तराए उत्तराभिमुहे संपत्थिए ॥ १०२॥ तए णं से सोमिले पञ्चमदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव उम्बरपायवे, तेणेव उवागच्छइ । उम्बरपायवस्स अहे किढिणसंकाइयं ठवेइ, वेइं बड्लेइ, जाव कट्ठामुद्दाए मुहं बन्धइ, जाव तुसिणीए संचिट्ठइ । तए णं तस्स सोमिलमाहणस्त पुव्वरत्तावरत्तकाले एगे देवे, जाव एवं वयासी-"हं भो सोमिला, पव्वइया, दुप्पव्वइयं ते," पढम भणइ, तहेव तुसिणीए संचिट्ठइ।देवो दोश्च पि तच्चं पि वयइ-"सोमिला,, पव्वइया, दुप्पव्वइयं ते।" तए णं से सोमिले तेणं देवेणं दोच्चं पितञ्चं पि एवं वुत्ते समाणे तं देवं एवं वयासी-“कहं णं, देवाणुप्पिया, मम दुप्पव्वइयं ?" तए णं से देवे सोमिलं. माहणं एवं वयासी-“एवं खलु, देवाणुप्पिया। तुमं पासस्स अरहओ पुरिसादाणीयस्स अन्तियं पञ्चाणुव्वए सत्तसिक्खावए दुवालसविहे सावयधम्मे पडिवन्ने । तए णं तव अन्नया कयाइ पुव्वरत्तावरत्तकालसमयसि कुडुम्बजागरियं"....... जाव पुवचिन्तियं देवो उच्चारेइ जाव, “जेणेव असोगवर
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy