SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३८ निरयावलियासु [cc अङ्गई तहेव पव्वइए, तहेव विराहियसामण्णे, जाव महावि-देहे वासे सिज्झिहिर जाव अन्तं करेहिइ ॥ ८८ ॥ निक्खेवओ ॥ ३ ॥ २॥ उक्खेवओ ॥ ३ ॥ ३॥ रायगिहे नयरे । गुणसिलए चेइए। सेणिए राया। सामी समोसढे । परिसा निग्गया । तेणं कालेणं २ सुक्के महग्गहे सुक्कवर्डिसर विमाणे सुक्कंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं, जहेव चन्दो तहेव आगओ, नट्टविहिं उवदंसित्ता पडिगओ । " भन्ते " ति । कूडागारसाला । पुव्व-भवपुच्छा । " एवं खलु, गोयमा " ॥ ८९ ॥ तेणं कालेणं २ वाणारसी नामं नयरी होत्था । तत्थ णं वाणारसीए नयरीए सोमिले नामं माहणे परिवसई अड्डे जाव अपरिभूए रिउब्वेय' जाव सुपरिनिट्टिए । पासे समोसढे । परिसा पज्जुवासइ ॥ ९० ॥ तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लद्धटुस्स समाणस्स इमे एयारूवे अज्झत्थिए - " एवं पासे अरहा पुरिसादार्णापि पुव्वाणुपुव्विं जाव अम्बसालवणे विहरह । तं गच्छामि णं पासस्स अरहओ अन्तिए पाउन्भवामि । इमाई च णं एयारूवाइं अट्ठाई हेऊइं..." जहा पण्णत्तीए । सोमिलो निग्गओ खण्डियविहुणो जाव एवं वयासी- "जत्ता ते, भन्ते ? जवणिजं च ते ? " पुच्छा । " सरिसवया मासा कुलत्था एगे भवं ? " जाव संबुद्धे सावगधम्मं पडिवजित्ता पडिंगए ॥ ९१ ॥ तपणं पासे णं अरहा अन्नया कयाइ वाणरसीओ नयरीओ अम्बसालवणाओ चेहयाओ पडिनिक्खमइ २बहिया जणवय
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy