SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २२ निरयावलियासु जणेव सए गिहे तेणेव उवागच्छइ । २ जहा चित्तो जाव, वद्धावेत्ता एवं वयासी-" एवं खलु, सामी, कूणिए राया विनवेइ-' एस णं वेहल्ले कुमारे, तहेव भाणियव्वं जाव, वेहल्लं कुमारं पेसेह'" | तए णं से चेडए राया तं दूयं एवं वयासी-"जह चेव णं, देवाणुप्पिया, कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए, तहेवणं. वेहल्ले वि कुमारे सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए. अत्तए मम नत्तुए । सेणिएणं रन्ना जीवन्तेणं चेव वेहल्लस्स कुमारस्स सेयणगे गन्धहत्थी अट्ठारसवंके य हारे पुत्वविइण्णे । तं जइ णं कूणिए राया वेहल्लस्स रजस्स य जण-- वयस्स य अद्धं दलयइ, तो णं अहं सेयणगं अट्ठारसर्वकं. हारं च कृणियस्स रन्नो पञ्चप्पिणामि, वेहल्लं च कुमार पेसेमि"। तं दूयं सक्कारेइ संमाणेइ पडिविसजेइ ॥४५॥ तए णं से दूर चेडएणं रन्ना पडिविसजिए समाणे जेणेव चाउग्घण्टे आसरहे, तेणेव उवागच्छइ, २ चाउग्घण्टं आसरहं दुरुहइ, वेसालिं नरिं मझमझेणं निग्गच्छइ । २ सुभेहिं वसहीहिं पायरासेहिं जाव वद्धावेत्ता एवं वयासी" एवं खलु, सामी, चेडए राया आणवेइ-जह चेव णं कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुए, तं चेव भाणियव्वं जाव, वेहल्लंच कुमारं पेसेमि'। तं न देइ णं, सामी, चेडए राया सेयणगं अट्ठारसवंकं हारं च, वेहल्लं च नो पेसेइ" ॥४६॥ तए णं से कूणिए राया दोच्चं पि दूयं सहावेत्ता एवं वयासी-“गच्छह णं तुम, देवाणुप्पिया, वेसालिं नयरिं। १ AW पुष्वदिने
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy