SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ महाबलजन्मादिवर्णनम् १०५ २ एवं वयासी-'एवं खलु, देवाणुप्पिया, पभावईपियट्टयाए पियं निवेदेमो, पियं भे भवउ' । तए णं से बले राया अङ्गपडियारियाणं अन्तियं एयमटुं सोचा निसम्म हट्टतुट्ठ जाव धारायणीव जाव रोमकूवे तासि अङ्गपडियारियाणं मउडवजं जहामालियं ओमोयंदलयइ, सेयं रययाययं विमल सलिलपुण्णं भिङ्गारं व गिण्हइ, २ मत्थए धोवइ, २ विउलं जीवियारिहं पीइदाणं दलयइ, २ सकारेइ संमाणेइ ॥ १४. तए णं से बले राया कोडाम्बियपुरिसे सद्दावेइ,२एवं वयासी--'खिप्पामेव, भो देवाणुप्पिया, हथिणापुरे नयरे चारगसोहणं करेह, २ माणुम्माणवड्ढणं करेह, २ हत्थिणापुरं नगरं सन्भिन्तरवाहिरियं आसियसंमजिओवलितं जाव करेह कारवेह, २जूयसहस्संवा चक्कसहस्सं वा पूयामहामहिमसकार वा उस्सवेह, २ ममेयमाणत्तियं पञ्चप्पिणह । तए णं ते कोडुम्बियपुरिसा बलेणं रन्ना एवं वुत्ता जाव पञ्चप्पिणन्ति । तए णं से बले राया जेणेव अट्टणसाला तेणेव उवागच्छइ, तं चेव जाव मजणघराओपडिनिक्खमइ। उस्सुक्कं उक्करं उक्किट्ठ अदिजं अमिजं अभडप्पवेसं अदण्डकोडण्डिमं अधरिमं गणियावरनाडइजकलियं अणेगतालाचराणुचरियं अणुद्धयमुइङ्गं अमिलायमल्लदाम पमुइयपक्कीलियं सपुरजणजाणवयं दसदिवसे ठिइवडियं करेइ । तए णं से बले राया दसाहियाए ठिइवडियाए वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य,सए य साहस्सिए यलम्भेमाणे पडिच्छेमाणे पडिच्छावेमाणे एवं विहरइ । तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं करेइ, तइए दिवसे
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy