SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ वर्णकादिविस्तारः रजं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च अन्तेउरं च जणवयं च ॥ 40. 16. एवमाइक्खइ जाव परूवेइ. The full passage runs as follows:एवमाइक्खइ एवं भासइ एवं पन्नवेइ एवं परूवेइ ॥ 41. 9. करयल° जाव एवं वयासी. The full passage runs as follows: करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अञ्जलिं कट्ठ जएणं विजएणं वद्धावेन्ति, २ एवं वयासी॥ 45. 4-5. तं जाव न उद्दालेइ. The full passage runs as follows: तं जाव कूणिए राया सेयणगं गन्धहात्थिं अट्ठारसवंकं च हारं न अक्खिवइ न गिण्हइ न उद्दालेइ ॥ ___43. 9-10. अन्तराणि जाव पडिजागरमाणे. The full passage runs as follows: अन्तराणि य छिद्दाणि य मम्माणि य रहस्साणि य विवराणि य। 46. 4. पायरासेहिं जाव वद्धावेत्ता. The full passage would run as follows: पायरासेहिंनाइविकिटेहिं अन्तरावासेहिं वसमाणे २ जेणेव चम्पा नयरी तेणेव उवागच्छइ । २त्ता चम्पाए नयरीए मझमझेणं अणुपविसइ, २जेणेव चेडगस्सरनो गिहे जेणेव बाहिरिया उवठाणसाला तेणेव उवागच्छइ । २ त्ता तुरए निगिण्हइ । २ ता रहं ठवेइ । २त्ता रहाओ पञ्चोरुहइ । तं महत्थं जाव पाहुडं गिण्हइ । २त्ता जेणेव अब्भन्तरिया उव
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy