SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ निरयावलियासु 3. 6. समणेणं जाव संपत्तेणं. The full passage will be found on pages 121-124 of the उवासगदसाओ. ८२ 8. 4. महया° etc. This description of the king will be found on page 124 of the उवादगदसाओ. 8. 5-6 सोमाल जाव विहरइ. The full description of the queen from the औपपातिक सूत्र is given below: सोमालपाणिपाया अहीणपडिपुण्णपञ्चिन्दियसरीरा लक्खणवञ्जणगुणोववेया माणुम्माणप्पमाणपडिपुण्णसुजायसव्वङ्गसुन्दरङ्गी ससिसोमाकारकन्तपियदंसणा सुरूवा करयलपरिमियपसत्यतिवलीवलियमज्झा कुण्डलुल्लिहियगण्डलेहा कोमुइयरयैणियविमलपडिपुण्णसोमवयणा सिंगारागारचा रुपेसा संगयगयहसियभणियविहियविलासससलियसंलावणिउणजुत्तोवयारकुसला [ सुन्दरथणजघणवयकरचरणनयणलावण्णविलासकलिया ] पासादीया दरिसणिज्जा अभिरूवा, कूणिएणं रन्ना भम्भसारपुत्त्रेण सद्धिं अणुरत्ता अविरत्ता इद्रे सहफरिसरसरुवगन्धे पञ्चविहे माणुस्सर कामभोए पचणुभवमाणी विहरइ ॥ 8. 9. सोमाल जाव सुरूवे The full description of the prince is given below from the Com. of the ज्ञाताधर्म कथाः- सौमालपाणिपाए अहीणपडिपुण्णपञ्चिीन्दयसरीरे लक्खणवञ्जणगुणोववेप माणुम्माणपमाणपडिपुण्णसुजायसव्वङ्गसुन्दरङ्गे ससिसोमाकारे कन्ते पियदंसणे सुरूवे ॥
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy