SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रावश्यक निबन्ध माला १३८ कमेव पर्यायार्थिकनयाभिप्रायेण स्यादनेकमेव क्रमेणोमयनयाभिप्रायेण स्यादेकानेकं युगपदुभयनयाभिप्रायेण स्यादवक्तव्यं । युगपत्प्राप्तेन नयद्वयेन विविक्तस्वरूपयोरेकत्वानेकत्वयोः विमर्शाभावात् युगपदुभयनयामिप्रायेण द्रव्यार्थिकनयाभिप्रायेन च स्यादेकावक्तव्यं, युगपदुभय नयाभिप्रायेण पर्यायार्थिकनयाभिप्रायेण च स्यादनेका वक्तव्यं, क्रमेणोभयनयाभिप्रायेण युगपदुभयनयाभिप्रायेण च स्यादेकाने का वक्तव्यम् । सैषा नयविनियोगपरिपाटी सप्तभंगीत्युच्यते । भंगशब्दस्य वस्तुस्वरूपभेदवाचकत्वात् । सप्तानां भंगानां समाहारः सप्तभंगीति सिद्धेः नन्वेकत्र वस्तुनि सप्तानां भङ्गानां कथं संभव इति चेत्यर्थकस्मिन् घटे रूपवान् घटः, रसवान् गन्धवान् स्पर्शनानिति पृथक् व्यवहारनिबंधना रूपत्वादिस्वरूपभेदाः सम्भवन्ति, तथै कस्मिन् वस्तुनि स्वस्थरूपावस्थितानां सप्तभङ्गानां सम्भवं ज्ञात्वा संतोष्टव्यमायुष्मता । तदुक्त च श्रीमत्स्वामिसमन्तभद्राचायवयै:" श्रनेकांतोप्यनेकांतः प्रमाणनय साधनः । प्रनेकान्तः “प्रमाणाते तदेकांतपितानयात्” ॥ १॥ मिथ्यासमूहो मिथ्या पेन मिथ्यैकान्ततास्ति नः । निरपेक्षा नया: मिथ्या, सापेक्षा वस्तुतोऽर्थ - कृत् । इत्यनेकांतसिद्धिः ।
SR No.009944
Book TitlePariksha Mukha
Original Sutra AuthorN/A
AuthorManikyanandiswami, Mohanlal Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year2005
Total Pages136
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy