SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ [ विपाक सूत्र ४ जहा मेहस्स जम्मणं तहा भाणियव्वं जाव सुबाहुकुमारे अलंभोगसमत्थे जाए यावि होत्था। तए णं तं सुबाहुकुमारं अम्मापियरो बावत्तरिकलापंडियं जाव अलंभोगसमत्थं वा वि जाणंति, जाणित्ता अम्मापियरो पंच पासायवडिंसगसयाइं कारवेंति अब्भग्गयमसियपहसियाइं । एगं च णं महं भवणं कारेंति एवं जहा महाबलस्स रणो णवरं पुप्फचूला पामोक्खाणं पंचण्हं रायवरकण्णगसयाणं एगदिवसेणं पाणिं गिण्हावेंति । तहेव पंचसइओ दाओ, जाव उप्पिं पासायवरगए फुट्टमाणेहिं मुइंग-मत्थएहिं जाव पच्चणुभवमाणे विहरइ । तेणं कालेणं तेणं समएणं, समणे भगवं महावीरे समोसढे । परिसा णिग्गया । अदीणसत्तू जहा कूणिओ णिग्गओ | सुबाहू वि जहा जमाली तहा रहेणं णिग्गए जाव धम्मो कहिओ | राया परिसा गया । तए णं से सुबाहकमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हद्वतुढे उट्ठाए उढेइ, उद्वित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- सद्दहामि णं भत्ते ! णिग्गथं पावयणं जाव जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर जाव सत्यवाहप्पभिईओ मुंडा भवित्ता अगाराओ अणगारियं पव्वइया, णो खलु अहं तहा संचाएमि मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए | अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वयाइं सत्तसिक्खावयाइं दुवालसविहं गिहिधम्म पडिवज्जामि । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह । तए णं से सुबाहुकुमारे समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वयाइं सत्तसिक्खावयाई दुवालसविहं गिहिधम्म पडिवज्जइ, पडिवज्जित्ता तमेव रहं दुरूहइ, दुरूहित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए | तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेहे अंतेवासी इंदभूई जाव एवं वयासी-अहो णं भंते ! सुबाहुकुमारे इडे, इट्ठरूवे, कंते, कंतरूवे, पिये, पियरूवे, मणुण्णे, मणुण्णरूवे, मणामे, मणामस्वे, सोमे, सोमरूवे, सुभगे, सुभगरूवे, पियदंसणे सुरूवे । बहुजणस्स वि य णं भंते ! सुबाहुकुमारे इढे जाव सुरूवे । साहुजणस्स वि य णं सुबाहुकुमारे इढे इहरूवे जाव सुरूवे | सुबाहुणा भंते ! कुमारेणं इमा एयारूवा उराला माणुसिड्ढी किण्णा लद्धा? किण्णा पत्ता? किण्णा अभिसमण्णागया ? के वा एस आसी पुव्वभवे ? किं णामए वा किं वा गोत्तेणं? कयरंसि गामंसि वा संणिवेसंसि वा ? किं वा दच्चा, किं वा भोच्चा, किं वा समायरित्ता, कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं सुवयणं सोच्चा णिसम्म सुबाहुणा कुमारेण इमा एयारूवा माणुसिड्ढी लद्धा पत्ता अभिसमण्णागया ? एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे णामं णयरे होत्था । रित्थिमियसमिद्धे, वण्णओ । तत्थ णं हत्थिणाउरे णयरे सुमुहे णाम गाहावई परिवसइ, अड्ढे जाव अपरिभूए।
SR No.009911
Book TitleAgam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages56
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy