SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरण सुत्तं १३ एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिं पि कारणेहिं मण-वयण कायपरिरक्खिएहिं णिच्चं आमरणंतं च एस जोगो णेयव्वो धिइमया मइमया अणासवो अकिलेसो अच्छिद्दो असंकिलिट्ठो सुद्धो सव्वजिण मणुण्णाओ । एवं पढमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं आराहियं आणाए अणुपालियं भवइ । एवं णायमुणिणा भगवया पण्णवियं परुवियं सिद्धं पसिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं । त्ति बेमि ॥ ॥ पढमं अज्झयणं समत्तं ॥ ॥ पढमं संवरदारं समत्तं ॥ बीअं अज्झयणं - बीअं संवरदारं सच्चवयणं १ जंबू ! बिइयं य सच्चवयणं सुद्धं सुइयं सिवं सुजायं सुभासियं सुव्वयं सुकहियं सुदिट्टं सुपइट्ठियं सुसंजमिय-वयण-बुइयं सुपइट्ठियजसं सुरवर-णरवसभ-पवरबलवग-सुविहियजणबहुमयं, परमसाहुधम्मचरणं, तव - णियमपरिग्गहियं सुगइपहदेसगं य लोगुत्तमं वयमिणं । विज्जाहर गगण गमणविज्जाण साहकं सग्गमग्गं सिद्धिपहदेसगं अवितहं, तं सच्चं उज्जुयं अकुडिलं भूयत्थं अत्थओ विसुद्धं उज्जोयकरं पभासगं भवइ सव्वभावाण जीवलोए, अविसंवाइ जहत्थमहुरं। पच्चक्खं दयिवयं व जं तं अच्छेरकारगं अवत्थंतरेसु बहुएस मणुसाणं। सच्चेण महासमुद्दमज्झे वि मूढाणिया वि पोया । सच्चेण य उदगसंभमम्मि वि ण वुज्झइ, ण य मरंति, थाहं ते लहंति । सच्चेण य अगणिसंभमम्मि वि ण डज्झंति उज्जुगा मणुस्सा सच्चेण य तत्ततेल्लतउलोहसीसगाइं छिवंति, धरेंति, ण य डज्झति मणुस्सा । पव्वयकडकाहिं मुच्चंते ण य मरंति सच्चेण य परिग्गहिया, असिपंजरगया समराओ णिइंति अणा य सच्चवाई | वहबंधभियोगवेर-घोरेहिं पमुच्चंति य अमित्तमज्झ हिं णिइंति अणहा य सच्चवाई । सादेव्वाणि य देवयाओ करेंति सच्चवयणे रयाणं । ३ तं सच्चं भगवं तित्थयरसुभासियं दसविहं, चोद्दसपुव्वीहिं पाहुडत्थविइयं, महरिसीण य समयप्पइण्णं, देविंद णरिंदभासियत्थं, वेमाणियसाहियं, महत्थं, मंतोसहिविज्जासाहणत्थं, चारणगणसमणसिद्धविज्जं, मणुयगणाणं वंदणिज्जं अमरगणाणं अच्चणिज्जं, असुरगणाण य पूयणिज्जं, अणेग पासंडिपरिग्गहियं, जं तं लोगम्मि सारभूयं, गंभीरयरं महासमुद्दाओ, थिरयरगं मेरुपव्वयाओ, सोमयरं चंदमंडलाओ, दित्तयरं सूरमंडलाओ, विमलयरं सरयणहतलाओ, सुरभियरं गंधमादणाओ, जे वि य लोगम्मि अपरिसेसा मंतजोगा जवा य विज्जा य जंभगा यथाि य सत्थाणि य सिक्खाओ य आगमा य सव्वाइं पि ताइं सच्चे पइट्ठियाई । 27
SR No.009910
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages45
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy