SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरण सुत्तं बीओ सुयखंधो संवरदारं पढमं अज्झयणं - पढमं संवरदारं अहिंसा जंबू ! एत्तो संवरदाराई, पंच वोच्छामि आणुपुव्वीए । जह भणियाणि भगवया, सव्वदक्खविमोक्खणढाए ॥१॥ पढम होइ अहिंसा, बिइयं सच्चवयणं ति पण्णत्तं । दत्तमणुण्णाय संवरो य, बंभचेर-मपरिग्गहत्तं च ॥२॥ तत्थ पढमं अहिंसा, तस-थावर-सव्वभूय-खेमकरी । तीसे सभावणाओ, किंचि वोच्छं गुणुद्देसं ॥३॥ णिद्दिष्टुं एत्थ वयं इक्क चिय जिणवरेहिं सव्वेहिं । पाणाइवायवेरमणमवसेसा तस्स रक्खट्ठा ॥ ताणि उ इमाणि सुव्वय ! महव्वयाई लोयहियसव्वयाइं सुयसागर-देसियाइं तवसंजममहव्वयाई सीलगुणवरव्वयाइं सच्चज्जवव्वयाई णरय-तिरिय-मणुय-देवगइ विवज्जगाइं सव्वजिणसासगाई कम्मरयविदारगाइं भवसयविणासगाई दुहसय वमोयणगाइं सुहसयपवत्तणगाइं कापुरिसदुरुत्तराई सप्पुरिसणिसेवियाई णिव्वाण गमण सग्गप्पयाणगाइं संवरदाराइं पंच कहियाणि उ भगवया । तत्थ पढमं अहिंसा जा सा सदेवमणुयासुरस्स लोयस्स भवइ दीवो ताणं सरणं गई पइट्ठाणिव्वाणं, णिव्वुई, समाही, सत्ती, कित्ती, कंती, रई य, विरई य, सुयंग, तित्ती, दया, विमुत्ती, खंती, सम्मत्ताराहणा, महंती, बोही, बुद्धी, धिई, समिद्धी, रिद्धी, विद्धी, ठिई, पुट्ठी, णंदा, भद्दा, विसुद्धी, लद्धी, विसिट्ठदिट्ठी, कल्लाणं, मंगलं, पमोओ, विभूई, रक्खा, सिद्धावासो, अणासवो, केवलीण ठाणं, सिवं, समिई, सीलं, संजमो त्ति य, सीलपरिघरो, संवरो य, गुत्ती, ववसाओ, उस्सओ य, जण्णो, आययणं, जयणं, अप्पमाओ, अस्सासो, वीसासो, अभओ, सव्वस्स वि अमाघाओ, चोक्ख, पवित्ता, सूई, पूया, विमल, पभासा य, णिम्मलयर त्ति एवमाईणि णिययगुणणिम्मियाइं पज्जवणामाणि होति अहिंसाए भगवईए | एसा सा भगवई अहिंसा जा सा भीयाण विव सरणं, पक्खीणं विव गमणं, तिसियाणं विव सलिलं, खुहियाणं विव असणं, समुद्दमज्जे व पोयवहणं, चउप्पयाणं व आसमपयं, दुहट्ठियाणं व ओसहिबलं, अडवीमज्जे व सत्थगमणं । एत्तो विसिट्टतरिया अहिंसा जा सा पुढवी-जल-अगणि-मारुय वणस्सइ बीय-हरिय-जलयरथलयर-खहयर-तस-थावर-सव्वभूय-खेमकरी । एसा भगवई अहिंसा जा सा अपरिमिय-णाणदंसणधरेहिं सीलगुण विणय तवसंयमणायगेहिं तित्थयरेहिं सव्वजगजीववच्छलेहिं तिलोयमहिएहिं जिणवरेहिं (जिणचंदेहि) सुहुदिहा, ओहिजिणेहिं ४
SR No.009910
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages45
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy