SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ [] प्रश्नव्याकरण सुत्तं एवमाहंसु णायकुलणंदणो महप्पा जिणो उ वीरवरणामधिज्जो कहेसी य अबंभस्स फलविवागं एयं । तं अबंभं वि चउत्थं सदेवमाणुयासुरस्सलोयस्स पत्थणिज्जं जाव चिरपरिचियमणुगयं दुरं । ॥ [N] ॥ चउत्थं अज्झयणं समत्तं ॥ ॥ चउत्थं आसवदारं समत्तं ॥ पंचमं अज्झयणं - पंचमं आसवदारं परिग्गहो जंबू ! इत्तो परिग्गहो पंचमो उ णियमा णाणामणि - कणग-रयण-महरिहरिमल-सपुत्तदारपरिजण दासी दास भयग पेस हय-गय- गो-महिस - उट्ट खर-अय-गवेलग-सीया-सगड-रह-जाण-जुग्ग-संदणसयणासण-वाहण-कुविय धणधण्ण-पाण-भोयणाच्छायण-गंध-मल्ल- भायण-भवणविहिं चेव बहुविहीयं भरहं णग-णगर-निगम जणवय-पुरवर दोणमुह-खेड - कब्बड - मडंब संबाह पट्टण सहस्स परिमंडियं । थिमियमेइणीयं एगच्छत्तं ससागरं भुंजिऊण वसुहं । लोहकलिकसाय अपरिमियमणंत-तण्हमणुगय-महिच्छ-सारणिरयमूलो, महक्खंधो, चिंतासयणिचिय विउल सालो, गारवपविरल्लियग्ग विडवो, णियडि - तयापत्तपल्लवधरो पुप्फफलं जस्स कामभोगा, आयासविसूरणा कलह-पकंपियग्गसिहरो णरवईसंपूइओ बहुजणस्स हिययदइओ इमस्स मोक्खवरमुत्तिमगस्स फलिहभूओ । चरिमं अहम्मदारं । तस्स य णामाणि गोण्णाणि होंति तीसं, तं जहा- परिग्गहो, संचयो, चयो, उवचयो, णिहाणं, संभारो, संकरो, आयरो, पिंडो, दव्वसारो, तहा महिच्छा, पडिबंधो, लोहप्पा, महद्दी, उवकरणं, संरक्खणा य, भारो, संपाउप्पायओ, कलिकरंडो, पवित्थरो अणत्थो, संथवो, अगुत्ती, आयासो, अविओगो, अमुत्ती, तण्हा, अणत्थओ, आसत्ती, असंतोसो ति य । तस्स एयाणि एवमाईणि णामधिज्जाणि होंति तीसं । ३ तं च पुण परिग्गहं ममायंति लोहघत्था भवणवर -विमाण-वासिणो परिग्गहरुई परिग्गहे विविहकरणबुद्धी, देवणिकाया य असुर-भुयग-गरुल-विज्जु-जलण-दीव - उदहि-दिसि -पवण थणिय- अणवण्णियपणवण्णिय-इसिवाइय-भूयवाइय-कंदिय- महाकंदिय-कुहंड-पयंगदेवा, पिसाय-भूय-जक्ख-रक्खसकिण्णर- किंपुरिस-महोरग-गंधव्वा य तिरियवासी । पंचविहा जोइसिया य देवा बहस्सई- चंदसूर- सुक्क- सणिच्छरा राहु- धूमकेउ-बुहा य अंगारका य तत्ततवणिज्जकणयवण्णा जे य गहा जोइसिम्मि चारं चरंति, केऊ य गइरईया अट्ठावीसइविहा य णक्खत्तदेवगणा णाणासठाण संठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगई उवरिचरा । उड्ढलोयवासी दुविहा वेमाणिया य देवा सोहम्मीसाण-सणकुमार-माहिंद बंभलोय-लंतकमहासुक्क-सहस्सार-आणय-पाणय-आरण-अच्चुया कप्पवर विमाणवासिणो सुरगणा, गेविज्जा 21
SR No.009910
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages45
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy