SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ (त आघवित्तए वा पण्णवित्तए वा सण्णवित्तए वा विण्णवित्तए वा ताहे विसयपडिकूलाहिं संजमभउव्वेयकारियाहिं पण्णवणाहिं पण्णवेमाणा एवं वयासीएस णं जाया ! णिग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुण्णे णेयाउए संसुद्धे सल्लकत्तणे सिद्धिमग्गे मुत्तिमग्गे णिज्जाणमग्गे णिव्वाणमग्गे सव्वदुक्खपहीणमग्गे, अहीव एगंतदिट्ठीए, खुरो इव एगंतधाराए, लोहमया इव जवा चावेयव्वा, वाल्याकवले इव णिस्साए, गंगा इव महाणई पडिसोयगमणाए, महासमुद्दो इव भुयाहिं दुत्तरे, तिक्खं कमियव्वं, गरुअं लंबेयव्वं, असिधारव्वयं चरियव्वं । णो खलु कप्पड़ जाया ! समणाणं णिग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठविए वा रइए वा दुब्भिक्खभत्ते वा कंतारभत्ते वा बद्दलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा | तुमं च णं जाया ! सुहसमुचिए णो चेव णं दुहसमुचिए, णालं सीयं णालं उण्हं णालं खुहं णालं पिवासं णालं वाइय-पित्तिय-सिभिय-सण्णिवाइए विविहे रोगायंके, उच्चावए गामकंटए, बावीसं परीसहोवसग्गे उदिण्णे सम्म अहिया-सित्तए । तं भुंजाहि ताव जाया ! माणुस्सए कामभोगे! तओ पच्छा भुत्तभोगी जाव पव्वइस्ससि । तए णं से गयसुकुमाले कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरं एवं वयासी-तहेव णं तं अम्मयाओ ! जं णं तुब्भे ममं एवं वयह- एस णं जाया ! णिग्गंथे पावयणे सच्चे अणुत्तरे पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी अरहओ अरिडणेमिस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्ससि। एवं खलु अम्मयाओ ! णिग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोग पडिबद्धाणं परलोगणिप्पिवासाणं दुरणुचरे पाययजणस्स, णो चेव णं धीरस्स । णिच्छियववसियस्स एत्थ किं दुक्करं करणायाए ? तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भणुण्णाए समाणे जाव पव्वइत्तए | तए णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे जेणेव गयसुकुमाले तेणेव उवागच्छइ, उवागच्छित्ता गयसुकुमालं आलिंगइ, आलिंगित्ता उच्छंगे णिवेसेइ, णिवेसेत्ता एवं वयासी- तुमं ममं सहोयरे कणीयसे भाया । तं मा णं तुम देवाणुप्पिया ! इयाणिं अरहओ अरिडणेमिस्स अंतिए मुंडे जाव पव्वयाहि । अहण्णं तुमे बारवईए णयरीए महया-महया रायाभिसेएणं अभिसिंचिस्सामि | तए णं से गयसुकुमाले कण्हेणं वासुदेवेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठइ । तए णं से गयसुकुमाले कण्हं वासुदेवं अम्मापियरो य दोच्चं पि तच्चपि एवं वयासीएवं खलु देवाणुप्पिया ! माणुस्सया कामा भोगा असुई वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुरूय-उस्सास-णीसासा दुरुय-मुत्त पुरीस-पूय-बहुपडिपुण्णा उच्चार-पासवण-खेलसिंघाणग- वंत-पित्त-सुक्क सोणियसंभवा अधुवा अणितिया असासया सडण- पडण-विद्धंसणधम्मा पच्छा पुरं च णं अवस्स विप्पजहियव्वा भविस्संति, तं इच्छामि णं देवाणुप्पिया! तुब्भेहिं अब्भणुण्णाए समाणे जाव पव्वइत्तए | २३ तए णं गयसुकुमालं कण्हे वासुदेवे अम्मापियरो य जाहे णो संचाएंति बहुयाहिं अणुलोमाहिं जाव आघवित्तए ताहे अकामाई चेव गयसुकुमालं कुमारं एवं वयासी- तं इच्छामो णं ते जाया ! एगदिवसमवि रज्जसिरिं पासित्तए ।
SR No.009908
Book TitleAgam 08 Ang 08 Antkrutdashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages56
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_antkrutdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy