SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ४२ ४३ ४४ उपासकदसांग सूत्र व एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसार महासमुद्दे बहवे जीवे णस्समाणे, विणस्समाणे जाव विलुप्पमाणे बुड्डमाणे, णिबुड्डमाणे, उप्पियमाणे धम्ममई णिव्वाण-तीराभिमुहे साहत्थिं संपावेइ । से तेणद्वेणं देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महाणिज्जाम । तए णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी- तुब्भे णं देवाणुप्पिया ! इयच्छेया इयदच्छा, इयपट्ठा, इयणिउणा, इय-णयवादी, इय-उवएसलद्धा, इय- विण्णाणपत्ता, पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए? णो इणट्ठे समट्ठे । से केणद्वेणं देवाणुप्पिया ! एवं वुच्चइ- णो खलु पभू तुब्भे ममं धम्मायरिएणं धम्मोवएसएणं, समणेणं भगवया महावीरेणं सद्धिं विवादं करेत्तए ? चम्मेट्ठ-दुघण-मुट्ठिय-समाहय-णिचिय-गत्ते, सद्दालपुत्ता ! से जहाणामए केइ पुरिसे तरुणे जुगवं बलवं, अप्पायंके, थिरग्गहत्थे, पडिपुण्णपाणिपाए, पिट्ठतरोरुसंघायपरिणए, घणणिचियवट्टपालिखंधे, लंघण-पवण- जइणवायाम-समत्थे, उरस्सबलसमण्णागए, तालजमलजुयलबाहू, छेए, दक्खे, पत्तट्ठे णिउण- सिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुक्कुडं वा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविजलं वा वायसं वा सेणयं वा हत्थंसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिंगंसि वा, विसाणंसि वा, रोमंसि वा जहिं जहिं गिण्हइ, तहिं तहिं णिच्चलं णिप्फंदं धरेइ । एवामेव समणे भगवं महावीरे ममं बहूहिं अट्ठेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य जहिं जहिं गिण्हइ तहिं तहिं णिप्पट्ठ-पसिण- वागरणं करेइ । से तेणद्वेणं सद्दालपुत्ता ! एवं वच्च - णो खलु भू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए । त णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी- जम्हा णं देवाणुप्पिया ! तुब्भे मम धम्मायरियस्स धम्मोवएसगस्स, समणस्स भगवओ महावीरस्स संतेहिं, तच्चेहिं, तहिएहिं सब्भूएहिं भावेहिं गुणकित्तणं करेह, तम्हा णं अहं भे पाडिहारिएणं पीढ-फलग - सेज्जा - संथारएणं उवणिमंतेमि, णो चेव णं धम्मोत्ति वा, तवोत्ति वा । तं गच्छह णं तुब्भे मम कुंभारावणेसु पाडिहारियं पीढ-फलग सेज्जा- संथारयं ओगिण्हित्ताणं विहरह । तणं से गोसाले मंखलिपुत्ते सद्दालपुत्तस्स समणोवासयस्स एयमहं पडिसुणेइ, पडिसुणेत्ता कुंभारावणेसु पाडिहारियं पीढ - फलग- सेज्जा - संथारयं ओगिण्हित्ताणं विरइ । तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं जाहे णो संचाएइ बहूहिं आघवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य णिग्गथाओ पावयणाओ चालित्तए वा 36
SR No.009907
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy