SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ उपासकदसांग सूत्र तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ, पासित्ता दोच्चंपि तच्चंपि चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थिय-पत्थिया जाव ण भंजेसि, तो ते अहं अज्ज मज्झिमं पुत्तं साओ गिहाओ णीणेमि, णीणेत्ता तव अग्गओ घाएमि जहा जेटुं पुत्तं तहेव भणइ, तहेव करेइ । एवं तच्चंपि कणीयसं जाव अहियासेइ । तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ, पासित्ता चउत्थं पि चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थिय- पत्थिया जइ णं तुम जाव ण भंजेसि, तओ अहं अज्ज जा इमा तव माया भद्दा सत्थवाही देवयगुरुजणणी, दुक्करदुक्करकारिया, तं साओ गिहाओ णीणेमि, णीणेत्ता तव अग्गओ घाएमि, घाएत्ता तओ मंससोल्लए करेमि, करेत्ता आदाणभरियंसि कडाहयंसि अद्दहेमि, अद्दहेत्ता तव गायं मंसेण य सोणिएण य आयंचामि, जहा णं तुमं अट्ट-दुहट्ट- वसट्टे अकाले चेव जीवियाओ ववरोविज्जसि । तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ । तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता चुलणीपियं समणोवासयं दोच्चंपि तच्चपि एवं वयासी- हं भो चुलणीपिया समणोवासया! तहेव जाव ववरोविज्जसि । तए णं तस्स चुलणीपियस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तच्चपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए जाव समुपण्णे- अहो णं इमे पुरिसे अणारिए अणारियबुद्धी, अणारियाई पावाइं कम्माइं समायरइ, जेणं ममं जेटुं पुत्तं साओ गिहाओ णीणेइ, णीणेत्ता ममं अग्गओ घाएइ, घाएत्ता एवं जहा कयं तहा चिंतेइ, जाव आयंचइ। जा वि य णं इमा ममं माया भद्दा सत्थवाही देवय-गुरु-जणणी, दुक्कर- दुक्कर-कारिया तं पि य णं इच्छइ साओ गिहाओ णीणेत्ता मम अग्गओ घाएत्तए, तं से ममं एयं पुरिसं गिण्हित्तए त्ति कट्ट उद्घाइए, से वि य आगासे उप्पइए, तेणं च खंभे आसाइए, महया-महया सद्देणं कोलाहले कए | तए णं सा भद्दा सत्यवाही तं कोलाहल-सदं सोच्चा, णिसम्म जेणेव चुलणीपिया समणोवासए, तेणेव उवागच्छइ, उवागच्छित्ता चुलणीपियं समणोवासयं एवं वयासी- किण्णं पुत्ता ! तुमं महया-महया सद्देणं कोलाहले कए ? तए णं से चुलणीपिया समणोवासए अम्मयं भदं सत्थवाहिं एवं वयासी- एवं खलु अम्मो ! ण जाणामि के वि पुरिसे आसुरत्ते जाव एग महं णीलप्पल जाव असिं गहाय ममं एवं २४
SR No.009907
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy