SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ उपासकदसांग सूत्र परिजणं तुमं च आपुच्छित्ता कोल्लाए सण्णिवेसे णायकुलंसि पोसहसालं पडिलेहित्ता, समणस्स भगवओ महावीरस्स (अंतियं) धम्म- पण्णत्तिं उवसंपज्जित्ताणं विहरित्तए | तए णं जेट्टपुत्ते आणंदस्स समणोवासगस्स तह त्ति एयमदं विणएणं पडिसुणेइ । तए णं से आणंदे समणोवासए जाव परिजणस्स पुरओ जेट्टपुत्तं कुटुंबे ठवेइ, ठवित्ता एवं वयासी- मा णं देवाणुप्पिया ! तुब्भे अज्जप्पभिई केइ ममं बहुसु कज्जेसु य कारणेसु मंतेसु य कुटुंबेसु य गुज्झेसु य रहस्सेसु य णिच्छएसु य ववहारेसु य आपुच्छउ वा, पडिपुच्छउ वा, ममं अट्ठाए असणं वा पाणं खाइमं वा साइमं उवक्खडेउ वा उवकरेउ वा । तए णं से आणंदे समणोवासए जेट्टपुत्तं मित्तणाइं जाव आपुच्छइ, आपुच्छित्ता सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता वाणियगामं णयरं मज्झं-मज्झेणं णिग्गच्छड़, णिग्गच्छित्ता, जेणेव कोल्लाए सण्णिवेसे, जेणेव णायकुले, जेणेव पोसहसाला, तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं पमज्जइ, पमज्जिता उच्चारपासवणभूमि पडिलेहेइ, पडिलेहित्ता दब्भसंथारयं संथरइ, संथरेत्ता दब्भसंथारयं दुरुहइ, दुरुहित्ता पोसहसालाए पोसहिए दब्भसंथारोवगए समणस्स भगवओ महावीरस्स (अंतियं) धम्मपण्णत्तिं उवसंपज्जित्ताणं विहरइ। तए णं से आणंदे समणोवासए पढम उवासगपडिम उवसंपज्जित्ताणं विहरड़ जाव पढमं उवासगपडिमं अहासत्तं, अहाकप्पं, अहामग्गं अहातच्च सम्म काएणं फासेड़, पालेड, सोहेइ, तीरेइ, कित्तेइ, आराहेइ । तए णं से आणंदे समणोवासए दोच्चं उवासगपडिमं, एवं तच्चं, चउत्थं, पंचम, छटुं, सत्तमं, अट्ठमं, णवमं, दसमं, एक्कारसमं, अहासुत्तं, अहाकप्पं, अहामग्गं, अहातच्चं सम्म कारणं फासेइ, पालेइ, सोहेइ, तीरेइ, कित्तेइ, आराहेइ । तए णं से आणंदे समणोवासए इमेणं एयारूवेणं उरालेणं, विउलेणं पयत्तेणं, पग्गहिएणं तवोकम्मेणं सुक्के लुक्खे, णिम्मसे, अद्विचम्मावणद्धे, किडिकिडियाभूए, किसे धमणिसंतए जाए । तए णं तस्स आणंदस्स समणोवासगस्स अण्णया कयाइ पुव्वरत्तावरत्त- कालसमयंसि धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए- एवं इमेणं एयारूवेणं, उरालेणं, विउलेणं, पयत्तेणं, पग्गहिएणं तवोकम्मेणं सुक्के, लुक्खे, णिम्मसे, अट्ठिचम्मावणद्धे किडिकिडियाभूए, किसे, धमणिसंतए जाए । तं अत्थि ता मे उट्ठाणे, कम्मे, बले, वीरिए, परिसक्कार परक्कमे, सद्धा, धिई, संवेगे । तं जाव ता मे अत्थि उहाणे सद्धा धिई संवेगे, जाव य मे धम्मायरिए, धम्मोवएसए, समणे
SR No.009907
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages55
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy