SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ भगवई सुत्त जाव झियायमाणं पासंति, पासित्ता करयल जाव एवं वयासी- किं णं देवाणुप्पिया ! ओहयमण संकप्पा जाव झियायह ? तएणं से चमरे असुरिंदे असुरराया ते सामाणिय परिसोववण्णए देवे एवं वयासी- एवं खलु देवाणुप्पिया ! मए समणं भगवं महावीरं णीसाए सक्के देविंदे देवराया सयमेव अच्चासाइए । तओ तेणं परिकुविएणं समाणेणं ममं वहाए वज्जे णिसिट्टे । तं भदं णं भवतु देवाणुप्पिया ! समणस्स भगवओ महावीरस्स, जस्स म्हि पभावेणं अकिटे अव्वहिए अपरिताविए इहमागए इह समोसढे इह संपत्ते, इहेव अज्ज उवसंपज्जित्ताणं विहरामि | तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो, णमंसामो जाव पज्जुवासामो त्ति कट्ट चउसट्ठीए सामाणियसाहस्सीहिं जाव सव्विड्ढीए जाव जेणेव असोगवरपायवे जेणेव मम अंतियं तेणेव उवागच्छइ, उवागच्छित्ता ममं तिक्खुत्तो आयाहिणपयाहिणं करेइ जाव णमंसित्ता एवं वयासी- एवं खलु भंते! मए तुब्भं णीसाए सक्के देविंदे देवराया सयमेव अच्चासाइए जाव तं भदं णं भवत् देवाणुप्पियाणं जस्स म्हि पभावेणं अकिटे जाव विहरामि, तं खामेमि णं देवाणुप्पिया! जाव उत्तरपुरत्थिमं दिसीभागं अवक्कमइ जाव बत्तीसइबद्धं पट्टविहिं उवदंसेइ, उवदंसेत्ता जामेव दिसिं पाउब्भए, तामेव दिसिं पडिगए | एवं खल गोयमा! चमरेणं असुरिंदेणं असुररण्णा सा दिव्वा देविड्ढी जाव लद्धा पत्ता अभिसमण्णागया। ठिई सागरोवमं । महाविदेहे वासे सिज्झिहिइ जाव अंतं काहिइ । किंपत्तियं णं भंते ! असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो ? गोयमा ! तेसि णं देवाणं अहणोववण्णाण वा चरिमभवत्थाण वा इमेयारूवे अज्झत्थिए जाव समप्पज्जइ-अहो! णं अम्हेहिं दिव्वा देविड्ढी लद्धा पत्ता जाव अभिसमण्णागया । जारिसिया णं अम्हेहिं दिव्वा देविड्ढी जाव अभिसमण्णागया, तारिसिया णं सक्केणं देविदेण देवरण्णा दिव्वा देविड़ढी जाव अभिसमण्णागया | जारिसिया णं सक्केणं देविदेण देवरण्णा जाव अभिसमण्णागया, तारिसिया णं अम्हेहि वि जाव अभिसमण्णागया | तं गच्छामो णं सक्कस्स देविंदस्स देवरण्णो अंतियं पाउब्भवामो, पासामो ताव सक्कस्स देविंदस्स देवरण्णो दिव्वं देविइढिं जाव अभिसमण्णागयं, पासउ ताव अम्ह वि सक्के देविंदे देवराया दिव्वं देविइढिं जाव अभिसमण्णागयं। तं जाणामो ताव सक्कस्स देविंदस्स देवरण्णो दिव्वं देविइढिं जाव अभिसमण्णागयं, जाणउ ताव अम्ह वि सक्के देविंदे, देवराया दिव्वं देविंद जाव अभिसमण्णागयं । एवं खलु गोयमा ! असुरकुमारा देवा उड्ढे उप्पयंति, जाव सोहम्मो कप्पो ॥ सेवं भंते ! सेवं भंते || || बीओ उद्देशो समत्तो || तइओ उद्देसो तेणं कालेणं तेणं समएणं रायगिहे णामं णयरे होत्था जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं जाव अंतेवासी मंडियपुत्ते णामं अणगारे पगइभद्दए जाव पज्जुवासमाणे एवं वयासी
SR No.009905
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Mool Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorDevardhigani Kshamashaman
PublisherGlobal Jain Agam Mission
Publication Year2012
Total Pages653
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy